SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ समवायाङ्ग पोएं अंग ॥७५॥ भवइ २, दुप्पमज्जियचारि आवि भवइ ३, अतिरित्तसेज्जासणिए ४, रातिणिअपरिभासी ५, थेरोवघाइए ६, भूओवघाइए ७, संजलणे ८, कोहणे ९, पिढिमंसिए १०, अभिक्खणं अभिक्खणं ओहारइत्ता भवइ ११, णवाणं अधिकरणाणं अणुप्पण्णाणं उप्पाएत्ता भवइ १२, पोराणाणं आधिकरणाणं खामिअविउसविआणं पुणोदीरत्ता भवइ १३, ससरक्खपाणिपाए १४, अकालसज्झायकारए यावि भवइ १५, कलहकरे १६, सद्दकरे १७, झंझकरे १८, सूरप्पमाणभाई १९, एसणासमिते २०, यावि भवइ १ । मुणिसुवए णं अरहा वीसं धणूइं उद्धं उच्चत्तेणं होत्था २। सत्वेऽवि अ णं घणोदही वीसं जोयणसहस्साई बाहल्लेणं पन्नत्ता ३। पाणयस्स णं देविंदस्स देवरण्णो वीसं सामाणिअसाहस्सीओ पन्नत्ताओ ४। णपुंसयवेयणिज्जस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधठिई पन्नत्ता ५। पञ्चक्खाणस्स णं पुवस्स वीसं वत्थू (पन्नत्ता) ६ । उस्सप्पिणिओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ कालो पन्नत्तो ७॥ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं वीसं पलिओवमाइं ठिई पन्नत्ता १ ।
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy