SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ समवाया । चोपं अंग ॥६९॥ हवे अढार स्थानक कहे छे: समवाय - मू०-अट्ठारसविहे बंभे पन्नत्ते, तं जहा-ओरालिए कामभोगेणेव सयं मणेणं सेवइ १ नोवा १८॥ वि अन्नं मणेणं सेवावेइ २ मणेणं सेवंतं पि अण्णं न समणुजाणाइ ३, ओरालिए कामभोगे व सयं वायाए सेवइ ४ नो वि अण्णं वायाए सेवावेइ ५ वायाए सेवंतं पि अपणं न समणुजाणाइ ६, ओरालिए कामभोगे णेव सयं कायेणं सेवइ ७ नो वि यऽपणं काएणं सेवावेइ ८ कारणं सेवंतं पि अण्णं न समणुजाणाइ ९, दिवे कामभोगे णेव सयं मणेणं सेवइ १० णो वि अण्णं मणेणं सेवावेइ ११ मणेणं सेवंतं पि अण्णं न समणुजाणाइ १२, दिव्वे कामभोगे व सयं वायाए सेवइ १३ णो वि अण्णं वायाए सेवावेइ १४ वायाए सेवंतं पि अपणं न समणुजाणाइ १५, दिव्वे कामभोगे णेव सयं काएणं सेवइ १६ णो वि अण्णं कारणं सेवावेइ १७ काएणं सेवंतं पि अण्णं न समणुजाणाइ १८, १। अरहतो णं अरिट्ठनेमिस्स अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्था २। समणेणं भगवया महावीरेणं समणाणं णिग्गंथाणं सखुड्डयविअत्ताणं अट्ठारस ठाणा पन्नत्ता, तं जहा-वयछकं ६ कायछक्कं १२, अकप्पो १३ गिहिभायणंद
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy