SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं चउदस पलिओवमाइं ठिई पन्नत्ता १। पंचमीए णं पुढवीए अत्थेगइयाणं नेरइयाणं चउद्दस सागरोवमाइं ठिई पन्नत्ता २ । असुरकुमाराणं देवाणं अत्थेगइयाणं चउद्दस पलिओवमाइं ठिई पन्नत्ता ३ । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं चउद्दस पलिओवमाइं ठिई पन्नत्ता ४। लंतए कप्पे देवाणं उक्कोसेणं चउद्दस सागरोवमाइं ठिई पन्नत्ता ५। महासुके कप्पे देवाणं जहण्णणं चउद्दस सागरोवमाइं ठिई पन्नत्ता६ । जे देवा सिरिकंतं सिरिमहि सिरिसोमनसं लंतयं काविटुं महिंदं महिंदकंतं महिंदुत्तरव| डिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं चउद्दस सागरोवमाइंठिई पन्नत्ता ७॥ ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमति वा उस्ससंति वा नीससंति IN वा १ । तेसि णं देवाणं चउद्दसहि वाससहस्सेहिं आहारटे समुप्पज्जइ २ । संतेगइया भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिवाइस्संति सवदुक्खाणमंतं करिस्संति ३॥ सूत्रम्-१४ ॥ .
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy