SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्री कुमाराणं देवाणं अत्थेगइयाणं दस पलिओवमाई ठिई पन्नत्ता ।८। बायरवणस्सइकाइयाणं उक्कोसमवायाङ्ग सेणं दस वाससहस्साइं ठिई पन्नत्ता । ९ । वाणमंतराणं देवाणं [अत्थेगइयाणं] जहणणेणं दस सूत्र ॥ वाससहस्साइं ठिई पन्नत्ता । १० । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं दस पलिओव॥३४॥ माइं ठिई पन्नत्ता । ११ । बंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाइं ठिई पन्नत्ता । १२ । लांतए कप्पे देवाणं [ अत्थेगइयाणं ] जहणणेणं दस सागरोवमाइं ठिई पन्नत्ता । १३ । जे देवा घोसं सुघोसं महाघोसं नंदिघोसं सुसरं मणोरमं रम्मं रम्मगं रमणिज्जं मंगलाव बंभलोगवडिं* सगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उकोसेणं दस सागरोवमाइं ठिई पन्नत्ता । १४ । - ते णं देवा दसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा।१। तेसि णं देवाणं दसहि वाससहस्सहिं आहारटे समुप्पज्जइ । २ । संतेगइआ भवसिद्धिआ जीवा जे दसहिं भवग्गहणेहिं सिज्झिस्सांत बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति । ३॥ सूत्रम्-१०॥ ॥३४॥
SR No.010536
Book TitleAgam 04 Ang 04 Samvayang Sutra Part 04
Original Sutra AuthorN/A
AuthorJethalal Haribhai
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages681
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy