________________
यथोक्तयोदाहर्तु,तथाविधस्योपमानादिसाधनस्याऽभावात् नैव शक्नोति स्वजनानामाप्तानामप्यग्रत उदाहतु स्वरूपं नगरस्य, तद्वदत्रापि सर्वद्रव्य-क्षेत्र-काल-भावाऽवभासनपटिष्ठेन केवलाऽऽलोकेनाऽवलोक्यापि सिद्धिपुरं सोपचारं सामस्त्येन नैव शक्नोति विधातुं तत्प्रतिपादनम् , यतो जगति ये ये व्यवहारगता अर्था उपमानपदमानीयोच्यन्ते ते समस्ता अपि अनात्मीया अतथाभूताश्चेति विदन्नपि केवलज्ञानी न स्वरूपं सिद्धेराख्यातुमलम् । __ . लोकेऽप्यभिन्नस्वरूपाया अपि सख्याः पुरोन पतिप्रेमरसाऽऽदीनाख्यातुमपार्यत प्रियया सख्येति सुप्रसिद्धमेव, तद्वदत्राऽशेषानर्थान् विदनपि सामस्त्येन साधनस्य तथाविधस्याऽभावानोपदर्शयितुं शक्त इति पुरस्वरूपाऽकथनवृत्तमधिकृत्यापि सिद्धेः पुरत्वेनाभिसन्धानं समञ्ज नसमेव ।
किञ्च-अन्यत्र पुरादिष्वधिवसन् जीवो यावद्भवमप्यवसन् चिरकालं सामस्त्येन वासान्निवासितयाभिधीयते, इतरे त्वागन्तुतया, तद्वदत्रापि परं साधनन्तं कालं यावद्वासोऽत्र सिद्धानां भगवतामिति यथार्थतयैव सिद्धा भगवन्तः सिद्धपुरनिवासिनः ।
अत एव शास्त्रेऽपि सिद्धिगते मधेयेषु अपुनरावृत्तितयोच्यते, परतीर्थीयैरपि 'न पुनरावृत्तिः न पुनरावृत्ति 'रिति ब्रह्मसूत्राऽऽदिना अपुनरावृत्तिकथनेन सिद्धानां भगवतां साद्यनन्तस्थितिमत्त्वमभ्युपगतमेव ।
यैरेव ज्ञानिभिर्येनैव ज्ञानेन सिद्धानां साधनेनेह पुनरनागमनं दृष्टं, तैरेव ज्ञानिभिस्तेनैव ज्ञानेन जीवानां विशेतषश्च भव्यानां तथाविधराशिप्राचुर्यादव्यवच्छेदोऽपि दृष्ट इति, न जीवानां भव्यानां सिद्धिगमनेनाऽनन्तानामपि व्युच्छेदशङ्काया अवकाशः ।
अवधेयमत्रेदं यद्-अतीत-वर्तमानाऽनागताऽद्धासमयानां या सङ्ख्या आनन्त्याङ्किता, ततोप्यनन्तगुणैरधिका भव्यजीवानां सङ्ख्या, सिद्धिश्च नरलोकस्य पञ्चचत्वारिंशल्लक्षयोजनप्रमाणस्याभ्यन्तरे एव ।
बहिर्नरलोकाजिनादीनां सर्वथाऽभावात् अपि विद्याधराया नन्दीश्वराऽऽदिषु चैत्यवन्दनाऽर्थमागच्छन्त्येव त्वरितं पुनरत्रैव, न च तत्र धर्मदेशनाऽऽदि कुर्वते ।
नरलोकेऽपि भवोदधेस्तारणप्रत्यलस्य तीर्थस्य प्रवृत्तिस्तु पश्चदशसु कर्मभूमिष्वेव, तत्रापि अर्धषड्विंशतावार्यजनपदेष्वेव बाहुल्येन धर्मतीर्थमाप्य सिद्धेरानुकूल्यं, परत्र तु न "धर्म" इति वर्णद्वयं स्वप्नेऽप्यायाति हृदि ।
तेष्वपि च क्षेत्रेषु महत्स्वपि पूर्वाऽपरविदेहेषु स्वल्पक्षेत्रं धर्मतीर्थस्याऽनुकूलताभाक्, भरतैरवतेषु च दशकोटाकोटीसागरप्रमितास्वाप्युत्सर्पिण्य-वसर्पिणीष्वेकामेव सागरकोटी केवला तीर्थकालः, सोऽप्यन्तराऽन्तरैव तत्त्वतो जिनानां पर्यायाऽन्तकृभूमि-युगाऽन्तकृभूमिरूप एव सिद्धेर्योग्यः कालः ।