________________
LAST
परं "विना गुरुगमं रहस्योद्घाटनं न भवती --" त्यतः प्रवरश्रुताऽभ्यासपटिष्ठधिषणाऽवधीरितसुरगुरुसुरगुरुमतिविसरैः दार्शनिकधुरंधरैः सूरिप्रष्टैः श्रीहरिभद्रसरिवरैरषा हि पंचसूत्री विवृताऽस्ति, किन्तु तद्धि विवरणं तदानीन्तनजनानामुपयोगित्वेन विशदतममपि इदानीन्तु संक्षिप्तमतीव गूढतमञ्च प्रज्ञाहासेनाऽवगम्यते ।
अतः पूज्यपादाग़मोद्धारकध्यानस्थस्वर्गताचार्यपुरंदरैः श्रीमद्भिरानंदसागर-सूरीश्वरपादेः एषा पंचसूत्री विवरीतुं प्रारब्धाऽऽसीत् विषमरोगशय्यामवस्थायाऽपि आजीवनाराद्धश्रुतज्ञानपरिपाकस्वरूपपरमोत्कृष्ट साम्यभाभिः शरवंद्वंयनेत्रमिते (२००५) वैक्रमेऽव्दे ।
द्वितीयसूत्रस्य पूर्वार्धपर्यन्तं च विवरणं सम्पन्नं, तदूर्ध्वं चेदानीन्तनजीवानां प्रबलशुभायतिमन्दतया शरीराऽपाटवादिना हेतुना तद्धि अपूर्णमेव स्थितम् , पूज्यपादाऽऽगमोद्धारकवर्याश्च वयःपरिपाकसहभूतोदरख्याधि-वातप्रकोपादिभिः प्रत्यवायर्नाटिताः नाऽपारयन् तं सम्पूर्ण कर्तुम् , हहा! दुष्पमाऽरविलसितमेतत् यत् --- महाभागपुरुषोत्तंसभावदयापरिपूतमपि सत्कार्यं दुर्दैवविडम्रिताद्यश्वीनधर्माराधकाणां पुण्यानुभावहानितः अपूर्णमेवाऽवतिष्ठत् , हन्त ! कि नाम शोचनीयमत्र दुष्पमाऽरप्रभावो वा पुण्या नुभावहीनतेति हि सम्यक् विचारणीयम् ।
किन्तु अमृतस्य तु लेशोऽपि सुदीर्घतरंगदापहो भवति, ततश्चापूर्णमपि विवरणमेतत् भव्यजीवानां तथाभवितुकामानामुपयोगि स्यादित्याशयेन श्रीआगमोद्धारककृतिसन्दोहे (द्वितीय-चतुर्थभागयोश्च) प्रकाशितपूर्वमपि एतद्धि विवरणं सुरुचिकर-- विशिष्टसम्पादनपद्धत्याऽत्पधियामपि मुमुक्षूणां भावोल्लासवृद्धिकरं भवेदिति शुभाभिसन्धिना.. वात्सल्यसिन्धु-शास्त्रैदम्पर्यवोधक-पूज्यगच्छाधिपतीनामाशी:पूर्णां सम्मतिमधिगत्य यथामति यथासाधनं यथाशक्ति च सुव्यवस्थितपद्धतिं स्वीकुर्वता मया यत् किञ्चित् श्रेयः कामतया प्रयतितमस्त्यत्र ।
तारिवकधीगम्यगभीरार्थवत एतस्य विवरणस्य सुरुचिभङ्गभिया च यत्र कुत्र विसंवादितमपि. संपादनपद्धती, परं नाऽत्रोपालम्भविषयोऽहं, यतः सद्गुरुकृपाकटाक्षेणैवाऽत्र . मदीया. प्रवृत्तिः, नाऽहमेतत्सम्पादनप्रत्यल इति च सौमनस्यपरिपूर्णचेतस्कानां सुजनानां विदुषां चरणयोः प्रणिपत्य निजाऽसामर्थ्य प्रणिपातपुरः विनिवेदये ।
..
..
...
2A
सदा मरम्पारसलवाललाराज
VIVi४
का
*.SASA
SEArket"
VIG
rat