________________
यथोपलम्भं साधनानां विवरणस्यैतस्य सुसम्पादनार्थं व्यवसितेऽपि छामस्थ्यप्रयुक्तक्षतीनां परिमार्जनाय सकलसङ्घसमक्षं मिथ्यादुष्कृतं एतद्ग्रन्थस्य सुविहित-परिणत-गीतार्थगुरुजनसविधे उपसम्पद्याऽध्ययनादिकं प्रकुर्वाणाः हितेप्सवः मुमुक्षवः निजाऽऽमशुद्धिं सम्प्राप्य परमण्दाऽवाप्ति प्रगुणतां विदध्युरिति मंगलाशंसां प्रकटीचक्राणो विनिवेदयति परमपूज्य-सुविहितमुनिसत्तम-सङ्घसमाधितत्पर-शासनसंरक्षकोपाध्यायगुरुदेवश्रीधर्मसागरजित्पादपद्मलीनोऽभयाब्धिः ॥ भद्रं भवतु सर्वजीवानां ॥ वीर नि० सं० २४९६ भाद्रपदसिततृतीयतिथौ भृगुवासरे प्रतापगढनगरे गुमानजीजैन मंदिरसविधस्थितोपाश्रयमध्ये देवगुरुप्रसत्तिवलेन लिखितमिदम् ॥
pacwwwrawaenwweresearwwwRAN
ॐ हृदयङ्गम-सुभाषित-पद्यावली (१) मध्यमो-तम-हीनानां, दुर्लभा उत्तमा नराः । __. “पञ्चपा मध्यमाः सन्त्य,-धमैस्तु पूरितं जगत् ।। (२) अमुंचैवाऽधमा लोकं, परं चामुं च मध्यमाः ।
उत्तमाः पुनरिच्छन्ति, लोकमेव परं नराः ॥ (३) सुखेऽपि विदधात्यधमः सुभावा
निर्वाह हेतुमद चापदि 'मध्यमोऽगी। प्राणानपि त्यजति साधुजनो विपत्सु,
· नाऽकृत्यमाचरति चायतिशर्मकामः ॥ (४) चउहा पसंसणिज्जा,
पुरिसा सव्वुत्तमा लोए । उत्तमउत्तम-उत्तम
मज्झिम-भावा य सम्बेसि ।।
L