________________
॥ नमः श्री जिनशासनाय सार्वीणाय ॥ .
DED:
सं...पा...द...की...यं
-
-
PARAN
__अयि ! विश्वविज्ञानमर्मस्पर्शिसमवबोधचमत्कृताऽनेकसुजनमनःप्रमोददानसुदक्षाः सदसद्विवेकबलोद्गीर्णसुधामधुरविविधवचनप्रोद्भतिसुबन्धुराः सहृदय-हृद्यविद्याविलासाश्चितसद्योगभ्राजिष्णवः विद्वमूर्धन्याः !!! . सुविदितमेतद् भवतां यत् - ": "न हि सदर्शनशुद्धिमन्तरा निर्जराऽऽधायकत्वं चरणस्य भवति, चरणशुद्धि विना सद्दर्शनशुद्धिरनपायिनी भवती" ति परस्परमुपष्टम्भकत्वं सम्यक्त्व-चरणयोरित्यतः : सर्वविरतिमतामपि यतिवरेन्द्राणां ज्ञानिनिर्दिष्टावश्यकादिक्रियाकलापकृत्यनन्तरं जायमाने क्षणिकत्वे "सज्झायज्झाणणिरये" तिटकोत्कर्णिवाक्यानुसारं स्वाध्यायस्य करणीयत्वं . शोश्रूयते, विरतिमार्गेऽसमर्थपदक्षेपानां चतुर्थगुणस्थानवतामपि दर्शनविशुद्धि दृढां चिकीर्षमाणानां मुहुर्मुहुः स्वाध्यायपरायणत्वं कर्तव्यत्वेन निर्दिश्यते ।
एतेन चैतत् स्पष्टीभवति यत् -
" आ सम्यग्दर्शनावाप्तेः श्रेणिप्रतिपत्तिं यावत् स्वाध्यायस्य ‘सार्वकालिकं . हितकरत्वमस्ति ।"
पूर्वाचायभगवद्भिश्च स्वाध्यायार्थ विविधसामग्रीप्रणयनं विहितमस्ति, किन्तु . सर्वेषां स्वाध्यायग्रन्थानां शिरोमणिभावं बिभ्रतीयं श्रीपञ्चसूत्री अतिप्राचीना पूर्वधरप्रायसूरिवरगुम्फिता शब्दरचनासौष्ठवेनाऽपि निविडतममोहाऽपसर्पिकेदानीमपि विशुद्धहृदयैर्महात्मभिरनुभूयते ।
.