________________
(१२) भगवन्तो जिनेश्वरा एव हि क्षपकश्रेणिलाभमहिम्ना मथितमोहमाहात्म्यतया वीतरागाः, तेषां वीतरागता च तच्चरित्राऽऽगम-मूर्ति-परम्परावलोकनतो निश्चीयते । . . .
परतीथिका हि तथा कामासक्ता यथा विरहय्य स्त्रियं क्षणमासितुं न शक्ताः। अत एव च ते सस्त्रीकाः सन्तोऽपि परमकुलीनजनानामनुचितं स्वस्य प्रतिबिम्बमपि स्त्रीयुक्तमेव व्यधुरित्यलं प्रस्तुताऽप्रस्तुतेनेति ।
ननु कामभोगमयस्य मैथुनस्य पुण्योदयलभ्यत्वं न वा ? । आधे कथं निन्द्यता तस्य ? तस्माद्विरमणस्य वा महाफलत्वं ? । अन्त्ये, पुरुषवेदस्य पुण्यत्वेन कथमुल्लेखस्तत्त्वार्थाऽऽदिष्विति चेत् । ।
सत्यं ! न हि पुण्योदयलभ्यानि सर्वाणि प्रशस्यानीति नियमः, शास्त्रेषु पापाऽनुबन्धवतामपि पुण्यानामुक्तेः अमेध्योत्करस्य देवलोकादीष्टफलप्राप्तेः सनिदानधर्माऽऽचरणस्य सम्भूत्यादिवच्चक्रवर्तिपदपर्यन्तप्राप्तेश्च सिद्धान्ते तत्र तत्र प्रसिद्धत्वात् । या चाऽत्र मैथुनस्य निन्द्यता सा तत् अधर्मस्यैतन्मूलं सर्वसङ्गप्रवर्धकं सर्वान्यपापप्रवृत्तिहेतुकमेतदिति कृत्वा ।
___ शास्त्रे च पुण्यानां पापानां वोदयेन जातमिति न विचार्यते, किन्तु यद्यत् पापरुपं दुःखफलं दुःखानुबन्धं च भवति तन्निवार्यते, मैथुनं चैवं रुपमेवेति तन्निवृत्तिः शस्यते शास्त्रे इति ।
ननु किमिति मैथुनस्य सर्वेष्वपि जिनानां तीर्थेषु पापस्थानत्वेऽपि चतुर्थे तस्मिन् स्वदारसन्तोषाऽऽदेरभ्युपगमेऽपि महादानेषु मध्यमजिनादीनां तीर्थेषु व्यवस्था भिन्ना कृता? येन तत्र .. वहिद्धा-ऽऽदानाद्विरमणमितिरूपं चतुर्थ-पञ्चममहाव्रतयुग्मरुपं महादानं गीतमिति चेत् ?
सत्यं ? यद्यप्यत्र शास्त्रेषु कालविशेषेण जीवविशेषा एवाचाराणां भेदे कारणतया गीयन्ते, नच तदसम्भवि, नच तत्र वाच्यं किञ्चित् , परमेके एवं कल्पयन्ति यदुत-परे तीथिका आरामवादं पुरस्कृत्य मैथुन परिहरन्तोऽपरिहरन्तो वा त्यक्तं मैथुनमिति उद्धृष्य. सस्त्रीका वानप्रस्थाऽवस्थामनुयान्ति, न चैतज्जैनशासनाऽऽश्रयिणां शोभत.इति मूलत. एव स्त्रीपरिग्रहस्यैव निषेधः कृतः। ततश्च वहिद्धा-दानाद्विरमणमित्याख्यातं महाव्रतमिति । न चैतदयुक्तमामातीति ।
नववधेयमिदं यत्-प्राणातिपाताऽऽदीनि पापस्थानानि साऽपवादानि, केवलं मैथुनं निरपवादं, यतं उच्यते -
तम्हा सव्वाणुण्णा सव्वणिसेहो य पवयणे णत्थि ।
मोत्तुं मेहुणभावं ण तं विणा रागदोसेहिं ॥१॥ ति, अत एव द्रव्यभावः प्राणातिपातादिषु दर्श्यते भेदः स्त्रीवर्जयित्वा, नाऽत्र चतुर्थे महाव्रते द्रव्यभावभङ्गः । एवं तिरश्चां परेपां च मैथुने स्वजातीयनवलक्षगर्भजपञ्चेन्द्रिया-ऽसंख्यसंमुर्छिममनुष्यविषयताया अभावेऽपि राग-द्वेषवेगपूर्णत्वाद्वर्ण्यमेव मैथुन, तत एव पापस्थानं च सर्वे घामप्येतदिति । .