________________
भवति, तावन्तं कालमावश्यकस्य प्राप्यस्याऽभ्युदयफलस्यं न स्यादेव कथनं, तथा चाऽचरमशरीरिणां नं स्यादेव धर्मे आश्वासः। - शास्त्रवचनं चाऽपि प्रोक्तमेवानुवदति-'पुब्धि तवसंजमेणं भंते देवलोएसु उववजंति'. त्ति व्याख्याप्रज्ञप्त्याऽऽदिषु, 'सरागसंयम-संयमाऽसंयमे ' त्यादि । तत्त्वार्थे, 'अणुव्वयमहव्यएहि ये' त्यादि कर्मग्रन्थेषु च प्रतिपादितं, इत्यादिषु बहुषु शास्त्रेषु स्पष्टतयोक्तमेव प्राप्यमपि धर्मफलमिति । __यद्यपि 'उचियं मोत्तण कल.' मित्यादिना स्तेनाऽऽहतप्रयोगाऽऽदिना य जायमानस्याऽर्थलाभस्य लाभाऽन्तरायाऽऽदिक्षयोपशमोद्भूतताऽस्ति, परं स लाभ इहलोकेऽपि परिणामविरस इति तस्याऽतिचारत्वेनोपन्यासः; परलोकाऽपायनिबन्धनानामनिष्टत्वेऽपीहलोकाऽपायनिबन्धनानां विशेषेणाऽनिष्टत्वेनाभिधानात् ।
अत एव धयॆ ध्याने अपायचिन्तनस्य विपाकचिन्तनस्य च भेदेनोपन्यासो युक्तो भवति, ' अन्यथैहन्लौकिका अप्ययायां विपाकरुपा विपाकभवाश्चेति न स्याद् भेदेनोपन्यासः ।
तदेवं जानपदी वृत्तिमाश्रित्य स्थूलमदत्तादानं तत्सम्बद्धं तद्विरंमणं चाऽभिधाय सपौर-जानपदानां कुलीनानां सर्वस्वनाशेनाऽपि स्वीयकलत्राणां रक्षणमुपलभ्य चतुर्थे स्थाने स्थूलमैथुनविरमणरूपं स्वस्त्रीसन्तोपरूपं वाऽऽहुः सूत्रकारा अणुव्रतं ।
. दृश्यन्ते च सर्वत्र सपौर-जानपदे कुलीनाः स्व-स्वदारान् स्वाः स्वाः कुलवधूः सर्वप्रयत्नेन रक्षयन्तः शीलरक्षणद्वारा, श्रूयन्ते रामाऽऽदयः सीतारूपस्ववनिताऽपहारमहाव्यथिता जाताः, महान् रणश्च तदर्थमेवाऽऽदृतः । यथा च व्यवस्थापिते सत्य एव मृषावादत्वनिर्णयः, सिद्ध एव च स्व-स्वाभित्वाऽऽदिसम्बन्धे अदत्तादानस्य:तत्वेन निर्णयः, तथैवाऽत्र सिद्ध एव परिणयनविधौ स्व-परदार निर्णयः, युग्मिनांतु यद्यपि परकलत्रेऽप्यभिगमनस्याऽसम्भवः, परं परिणयनविधेरेवाऽभावान स्व-परकलत्रव्यवहार इति ।
. ननु तिर्यस्वपि देशविरतेः सत्त्वेनास्त्येव तत्र परदारेभ्यो विरतिर्न च तत्र कश्चित् परिणयनविधिरिति चेत् ? सत्यं, नाऽस्त्येव तिर्यक्षु परिणयनविधिः, परमस्ति परिग्रहणविधिस्तेषां यदपेक्ष्योच्यते तियचोऽपि स्त्रीपराभवं न सहन्त इति ।
ननु स्वदाराणां परदाराणां चाभिगमने कः प्रतिविशेषो ? येन तुर्येऽणुव्रते परदारगमन प्रतिवध्यते, स्वदारसन्तोपशब्देन स्वकलत्राऽभिगमनं च नियम्यते, उभयत्राऽपि नवलक्षपञ्चेन्द्रियगर्भनाs सझ्यसम्मूछेनजमनुष्यविराधनाया भावादिति चेत् ? ... . . सत्यं ! नास्युभयत्रापि तादात्विकविराधनायामविशेषः, परं जैने हि शासने न केवला हिंसैव
दव्यतो जायमाना कर्मतारतम्यहेतुः, किन्त्वव्यवसायस्थानानि, तानि च परदाराऽभिगमनरतस्य