________________
(७५) विज्ञानं श्रवण-ज्ञानपूर्वकमेव भवति । ततो विनयाऽऽचारादिविधिना श्रुतं गृहीतं पश्चात् 'बीए झाणं 'ति वचनात्तदधीतं निश्चितीकृतं कृत्वा सुविनिश्चियं फलपर्यन्तस्यैव सम्यग्ज्ञानत्वमित्यवगतं विज्ञानेन ।
अत एवोज्झितमित्यादि प्राकू प्रदर्शितं फलं मत्वाऽत्र विज्ञातमित्याह यावदुक्तमुज्झितव्यखाऽऽदितया तत् सर्वं विज्ञातं नात्र मत्कल्पनाया अंशोऽपीति एतदित्याह - ' मये 'त्यनेन साक्षान्मया श्रुत्वा विज्ञातं वक्ष्यमाणस्वरूपाद् गुरोर्न तु पर्षद् उत्थिताया इत्याह
कीदृशाद् गुरोर्भगवतो विज्ञातमित्याह - ' कल्याणमित्रगुरु भगवदिति । यद्यपि मातापितेत्यादिना गुरुशब्दो गुरुवर्गं वक्ति, तथाऽप्यत्र तु शास्त्रार्थानामुपदेशकाः 'स्वयं परिहार 'इति न्यायसूत्राच्च हेयानां परिहारं कृत्वा तथोपदेशकाः सुविहिता गुरुतया ग्राह्याः ।
तत्राप्यऽगीतार्थाः पार्श्वस्थाद्यवस्थाssपन्नाश्च 'पहंमि तेणगे जहे 'ति वचनादकल्याणमित्ररूपा गुरवः, गीतार्थाः संविशाश्च कल्याणमित्राणि, तेभ्य एव सम्यक्त्वाऽऽदिस्वरूपस्य मोक्षमार्गस्याडघिगमादिति योग्यमेवोक्तं- 'कल्याणमित्रगुरु भगवद्वचनाद् 'इति ।
'आणोहे गाणं ते 'त्यादिवचनाद् विज्ञातमपि कल्याणमित्रगुरु भगवद्वचनमकिश्चित्करमेव कालेनैतावताऽनधिगमात् सिद्धेरित्याह - ' एवमेयंति रोइयं सद्धाए 'ति । तत् कल्याणमित्रगुरुभगवद्वचनं विज्ञातमात्रं न, किन्तु यथा गुरुभगवन्तो हेयानुपादेयांश्चार्थानादिशन्ति ते तथैव न तत्र सन्देहकणोऽपि । न चैतत् श्रवणगोचरमात्रमेव कर्तुमर्हं गुरुभगवद्वचनं, किन्तु यथायथं प्रवेदिताऽनुसारेण हातुं हेयानामुपादातुमुपादेयानामुपयोगपरं कर्त्तव्यतापदं च परमतदेवेति श्रद्धया रोचितं गुरु भगवद्वचनम् । तत एव सर्व लोकोत्तर - लौकिकाप्त सामान्यजीवगतं च वितथाचारादिकं उज्झितं गर्हितं चेति ।
गयाः परसाक्षिकनिन्दारूपत्वात् गर्हणीयदोषविषय इति मनसाऽईदायनध्यक्षीकृत्य कृता गर्हा, परं ' अरिहंतसक्खिय 'मित्यादिवचनादर्हतां सिद्धानामपि गर्हायां मुख्यसाक्षिकत्वादाह - 'अरिहंत - सिद्धसमक्खं गरहामि अहमिणं 'ति ।
जैनत्वसिद्धिहेतुदेवरूपतत्त्वद्वयं साक्षीकृत्य ब्रवीति - अर्हत्सिद्धसमक्षमिदं गर्हेऽहमिति, उपलक्षणत्वाच्च साधु - देवा अपि गर्हायां साक्षिणोऽवगन्तव्याः ।
ध्मथ गर्हाया उपसंहारं कुर्वन्नाह - ' दुक्कडमेयं उज्झियव्वमेअं 'ति । श्रीमदर्हदादिविषयं यद् तथाssचाराऽऽदि तत् सर्वं दुष्कृतरूपं, न मनागपि दुष्कृतत्वस्वीकारस्याभावस्तत्र । अत एव च सर्वथा उज्झितव्यमेतत् न तत्सर्वत्यागे सन्देहलेशोऽपीति ।
अथ समग्रं गर्हाऽधिकारमुपसंहारमानयन् राजनीति - लोकव्यवहारादिषु त्रिःकृतस्यैव सम्यक्कृतस्वस्वीकारादाह ‘ त्रिः कृत्वः' इत्थमिच्छामिदुक्कडं ' इति ।