________________
(६६)
कयोथोपदेष्टाऽऽदिजिन एव भवति । जिनत्वं च तेषां यः शुभकर्मासेवनभावित भावों भवेष्यनेकेवि 'तिवचनात् 'बीसाए अण्णयर एहिं' तिवचनाच्च श्रीजिनके वलिप्रज्ञन्ताद् धर्मादेव भवति ।
न च वाच्यं 'कोऽयं विचित्रो नयो - यद् धर्मो जिनकेवलिभिः प्रज्ञाप्यते, जिनाचं धर्मात् केवलिंप्रज्ञप्तांद् भवन्तीति परस्परांऽऽश्रयाऽवष्टन्धत्वादिति, अनादित्वाद् द्वयोः, यथा हि-दिनपूर्वी रात्रिः रात्रिपूर्वो दिन इत्यत्र न परस्पराश्रयोऽनवस्था वा, तथाऽत्रापि ।
किञ्च-जिनानामनेकेऽतिशया दुर्भिक्षादिविपत्तिवारकतया कल्याणरूपा भवन्ति, यावत् पश्चसुं "च्यवनादिषु कल्याणकेषु नारकादोनखिलानसुमतो जगति मोदयन्ति । जिनत्वं च केवलिग्रज्ञप्तस्य 'धर्मस्याssधनादेवेति तूक्तमेवेति ।
विध्वस्ते मोहतिमिरे, निरुद्धे राग-द्वेषविषे, लब्धे च कल्याणव्यूहे न हि सर्वे जीवा अन्तकृतो · भवन्ति, क्षेत्रपल्योपमाऽसङ्ख्यांशसमयमानवाराःमोहतिमिरनाशेन सम्यक्त्वलाभसम्भवात् 'अट्ठ भवा उ चरिते 'ति वचनाश्चारित्रलाभेऽपि चरमशरीरित्वस्याभावात् यावदुपशममुपगतोऽप्यपार्श्वपुद्गलावर्त 'संसारसरणपरत्वादन्यशरीरित्वार्थमाह- कर्मवनविभावसु 'रिति ।
‘वनस्पतय एंव वनस्पतिवृद्ध्यर्थमुप्यन्ते, न पृथ्व्यादयः, कर्माण्यप्यत्र कर्मत एव भवन्ति, 'तत "एव' कर्मत 'एव कर्मणः स्वकृतस्ये "ति भाष्यम् ।
'किञ्च-वनस्पतय' उता अपि स्वजातिमनुरुध्यैव वृद्धिमायान्ति, नहि दग्धे 'वनस्पती साङ्कुरः स भवति, एवमत्राप्यनादित एव कर्मप्रवाहः । न च क्षीणेऽस्मिन् पुनस्तत्प्रादुर्भावः, अत एव च न "मुक्तानां क्षीण सर्वकर्मणां भवावतारः कर्मप्रपञ्चो वेति ।
वनस्पतौ हि साधारणं छिन्नमपि पुनरङ्कुरयति- शरीरं, परं दग्धं तु साधारण चा' 'प्रत्येकं यत् किमपि "शरीर 'भवतु, न प्ररोहति तथाऽत्रापि शामितं कर्म पुनरुद्भवति नतु क्षीणमिति । अपुनरुद्भवतया क्षयस्य साधनं समूल नाशः, स च वनस्पतेरग्निनैव सम्पाद्यते, कर्मणां काष्ठरूपाणामपि नाशः केवलिप्रज्ञप्तधर्मरूपाग्नेरेवेति सुष्ठुक्क 'कर्मवनविभावसु रिति ।
वृद्धिमाविष्टो यथा विभावसुः शुष्केण बनेन सहार्दमपि दहत्येव वनम् एवं केवलिप्रज्ञतो घमौऽपि (र्वकरण-क्षपकश्रेणि-समुद्घात-गुण-श्रेणिभिर्निकाचितान्यनिकाचितैः 'सह नाशयत्येव कर्माणि ।
यद्दा- ' “विपिनं काननं वन 'मित्युक्तेः कर्मणां काननेन साम्यमाख्येयम् । दावानलो हि “गित्यैवाऽनेकयोजनमानमपि वन (दहति), प्रसिद्धं चैतत् उत्क्षेपज्ञाते । तथा चानादिकालीनं कर्मवर्नर्मिव दुरुच्छेद्यं दुःखलभ्यपारं च तत् काननसमान कर्म एक एवाडलं दग्धुं भगवद्भिः केवलिभिः प्ररूपितो धर्मः, अन्ये हि धर्मा अनि भृगुपाताऽऽदिक मंज्ञानतप उपदिशन्तोऽकामनिर्जरा'मार्गमादिशन्ति 'लम्भयन्ति च ततोऽपर्धिदेवत्वम् परं सर्वकर्मक्षयसमर्थ द्वादशविधमनशनादितपस्तु
-