________________
(६०)
धर्मस्य प्रणेतारः प्रभावका अद्वितीयाऽसाधारणतया धारकाच भगवन्तोर्हन्तः, तांश्च सुरासुरनराः पूजयन्त्येव, यत उच्यते
'आभितर मञ्झ वहिं विमाणजोइसभवणाहिवकयाउ । पागारा तिणि भवे रयणे कणगे य रयए य ॥ ५४९ ॥ मणिरयणहेममयाविय कविसीसा सवश्यणिया दारा । सबरयणामयच्चिय पडागधयतोरणविचित्ता ॥५५०॥ तत्तोम-समंतेणं कालागुरुकुंदुरुक्कमीसेणं । गंधेणं मणहरेणं घूवघडीओ बिउव्वंति ।।५५१॥ उकिंटिं सीहणायं कलयलसदेग सव्वंभी सव्वं । तित्थयरपायमूले करेंति देवा णिवयमाणा ।।५५२।। चेइयदुम पेढछंदय आसण छत्तं च चामराभो य ।
जं चऽण्णं करणिज्जं करेति तं वाणमंतरिया ॥५५३॥ साहारण ओसरणे' त्यावश्यकनियुक्तयादौ देवानाश्रित्य मनुष्यानाश्रित्य च -
'वित्तीउ सुवण्णस्स वारस अद्धं च सयसहस्साई । तावइयं चेव कोडी पीति दाणं तु चक्किस्स ॥५८०॥ एयं चेव पमाणं णवरं रययं तु केसवा दिति । मंडलियाण सहस्सा वित्ती पीइ सयसहस्सा ॥५८१॥ भत्तिविहवाणुस्वं अण्णेवि य दिति इन्भमाईया।
सोऊण जिणागमणं णिउत्तमणिकोइएसुं वा ।।५८२॥ तत्रैव प्रोक्तं ।
किञ्च-'देवाविं तं नमसंति जस्स धम्मे सया मणो 'त्ति दशवैकालिकवाक्येन, सनत्कुमारेन्द्रादेर्भव्यत्वाद्युत्तरे श्रमणादीनां हितकारित्वादिभावानां हेतुतया दर्शितत्वात् भगवत्याः ; श्रीजीवाभिगमादिपु जम्बूद्वीपस्थश्रमणसङ्घादेहितायैव वेलन्धरादिभिरनुधृतो लवणो नोत्पलावयतीत्याद्यनेकधा पारमर्पवाक्येन धर्मस्य सत्यतमत्वात् केवलिप्रज्ञप्तस्य पूजकाः सुरासुरा इति निर्विवादम् , सर्वेऽपि सुराऽ सुराः स्वजन्मसमये भगवन्तं जिनेश्वरमभ्यचयामासुरेव ।
यद्यपि सुराऽ-सुर-मनुजेपु न सर्वे सम्यग्दृष्टय इति न सर्वैस्तैरेष पूजितः, परं 'सर्वः सत्यं समीहते' इति न्यायेन धर्मोतिख्यात्यैव वा सर्वेषां संतोपस्य समुत्पत्तेरसत्यं कुर्वाणा अपि सत्यस्य