SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ.८ २.३५ कर्मव्युत्सर्गतपसः निरूपणम् ७११ आयुष्यकर्मव्युत्सर्गतपः ५ नामकर्म व्युत्सर्ग तपः ६ गोत्रकर्म व्युत्सर्गतः ७ अन्तरायकर्मव्युत्सर्गतपश्च-८ इत्येवं खल्वष्टविधं कर्मव्युत्सर्गतपो भवतीति भावः। तत्र ज्ञानावरणकर्मणः परित्यागो ज्ञानावरणीयकर्मव्युत्सर्गतपो व्यपदिश्यते । दर्शनावरणीयकर्मणः परित्यागो दर्शनावरणीयकर्मव्युत्सर्गतपो भवति । एवं वेदनीयकर्मणः परित्यागरूप वेदनीयकर्मव्युत्सर्गतपो भवति। एवं चारित्रमोहनीयस्य दर्शनमोहनीयस्य च कर्मणः परित्यागरूपं मोहनीय कमव्युत्सर्गतपो भवति । एवं खलु-आयुष्यकर्मणः परित्यागरूपम् आयुष्यकर्मव्युत्सर्ग तपो भवति एवं-नामकर्मणः परित्यागरूप नाभकर्म व्युत्सर्ग तपो भवति । एवम्-गोत्रकर्मणः परित्यागरूपं गेत्रकर्मव्युत्सर्गतपो भवति, एनसेवाऽन्तरायकमणः परित्याग रूपम् अन्तरायकर्मव्युत्तर्ग तपो भवति । उक्तञ्च औपपातिके३० स्त्रे-से कि तं कम्मविउस्लग्गे ? कम्नवि उस्सग्गे अविहे पन्नत्से, तं जटा-जाणावरणिज्जकम्मविउत्सगे १ दरिलणावणिज्ज कम्पनि उस्लग्गे-२ वेणिज्ज कम्म विउस्लग्गे३ मोहणिज्ज कम्म विउस्रो १ आउकम्म कर्मव्युत्सर्ग तप (६) नामक व्युस्वर्ग तप (७) धोत्रकर्मव्यु. रसर्ग तप और (८) अन्तराय कर्म गुत्सर्ग लप) -ह आठ प्रकार का कर्मगुत्सर्ग तप है। ज्ञानावरण कर्म का परित्याग ज्ञानावरणीय कर्म का कहलाता है, दर्शनावरण कर्म का परित्याग दर्शनावरणीय कर्म गुरुवर्ग कहलाता है, वेदनीय कर्म :को परित्याग वेदनीय कर्म गुस्सा कहलाता है, दर्शन मोहनीय और चारिन मोहनीय कर्म का परित्याग मोहनीय कर्म गुस्मर्ग कहलाता है, आशुज्य कर्म क्षा परित्याग आध कर्म व्युत्तर्ग कहलाता है, धोत्रकर्म का परित्याग गोत्र कर्म गुरला कहलाता है और अन्तराय कर्म का परित्याग अन्तराय कर्म व्युत्सर्ग कहलाता है। औपपातिक सूत्र के तील सूत्र में कहा हैતપ (૭) ગોત્રકમ વ્યુત્સર્ગતપ અને (૮) અત્તરાયકર્મચુત્સર્ગતપ આ આઠ પ્રકારના કમ વ્યુત્યર્ગ તપ છે. જ્ઞાનાવરણકમને પરિત્યાગ જ્ઞાનાવરણીયકર્મબુત્સર્ગ કહેવાય છે, દર્શના વરણ કમને પરિત્યાગ દશનાવરણીયકર્મભુત્સર્ગ કહેવાય છે વેદનીયકમને પરિત્યાગ વેદનીયકર્મયુત્સર્ગ કહેવાય છે દર્શનમોહનીય અને ચારિત્ર મેહનીય કર્મને પરિત્યાગ મેહનીયકર્મભુત્સર્ગ કહેવાય છે. આયુષ્યકર્મને પરિત્યાગ આયુષ્યકર્મવ્યુત્સર્ગ કહેવાય છે, નામકર્મને પરિત્યાગ નામકર્મવ્યુત્સર્ગ કહેવાય છે, ગોત્રકર્મને પરિત્યાગ ગોત્રકર્મવ્યુત્સર્ગ કહેવાય છે અને અન્તરાયકર્મને પરિત્યાગ અન્તરાયકર્મ વ્યુત્સર્ગ કહેવાય છે. પાનિ સૂવના ત્રીસમાં સૂત્રમાં કહ્યું છે
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy