________________
७१०
तत्वार्थ सूत्रे
उच्यते । एत्रम् - आयुष्य रूपस्य कर्मणः परित्यागरूपम् आयुष्य कर्मव्युत्सर्ग तप उच्यते । एवं नामरूपस्य कर्मणः परित्यागरूप नामकर्तव्युत्सर्गतप उच्यते । एवं गोत्ररूपस्य कर्मणः परित्यागरूप गोत्रकर्म व्युत्सर्ग तप उच्यते एकम् - अन्त रायरूपस्य कर्मणः परित्यागरूपम् अन्तरायकर्मव्युत्सर्ग तप उच्यते ||३५||
तत्वार्थनियुक्तिः - पूर्व तावत् - संसारव्युत्सर्ग तपोरूप ं भावव्युत्सर्ग तप चतुर्विधस्वेन मरूपितम्, सम्पति - कर्मव्युत्सर्ग वपोरूपं भावव्युत्सर्ग तपोऽष्टविध त्वेन रूपयितुमाह- 'कम्प विउस्सग्गलवे अहविहे णाणावर णिज्जाई कम्म विउस्सग्गमेय' इति । कर्मन्युत्सर्गतपः- कर्मणां
व्युत्सर्गः परित्याग स्वद्रूपं तपः खष्टविधं भवति, कर्मन्युत्सर्गभेदतः ज्ञानावरणीयकर्म व्युत्सर्गतपः कर्मन्युत्सर्गतः २ वेदनीय कर्मन्युत्सतपः ३
ज्ञानावरणीयादीनां तद्यथा - ज्ञानावरणीयादि आदिना - दर्शनावरणीय मोहनीय कर्म व्युत्सर्गतपः-४
१
•
व्युत्सर्ग, आयुष्य कर्म का परित्याग आयुष्य कर्म व्युत्सर्ग, नामकर्म का परित्याग नामकर्म व्युत्सर्ग, गोत्र कर्म का परित्याग गोत्र कर्म व्युत्सर्ग और अन्तराय कर्म का परिस्थान अन्तराय कर्म व्युत्सर्ग कहलाता है ।। ३५ ।
C
तत्वार्थनियुक्ति - इससे पूर्व संसार व्युत्लर्ग रूप भावव्युत्सर्ग तप के चार भेदों का निरूपण किया गया था, अब कर्मव्युस्सर्ग तप के आठ भेदों की प्रखरणा की जाती है
ज्ञानावरण आदि आठ कर्मों के परित्याग को कर्मव्युत्सर्ग तप कहते हैं। कर्म के भेद से इस तप के भी आठ भेद होते है, यथा- (१) ज्ञानावरणीय कर्म व्युत्लर्ण रूप (२) दर्शनावरणीय कर्म व्युत्सर्ग तप (३) वेदनीय कर्मत्स लप (४) मोहनीय कर्म व्युत्सर्ग तप (५) आयुष्यઆયુષ્યકમ ન્યુટ્સ, નામક ના પરિત્યાગ નામ કમ વ્યુત્સગ, ગાત્રકનેા પરિત્યાગ ગેત્રકમ ન્યુલ્સ અને અન્તરાયકના પરિત્યાગ અન્તર યકમ બ્લુત્સગ તપ કહેવાય છે રુપા
९
તત્ત્વાથ નિયુકિત—આની પહેલા સ'સારત્યુત્સગ રૂપ ભાવન્મુત્સગ તપના ચાર ભેદેત્તુ નિરૂપણુ કરવામાં આવ્યું, હવે કમ વ્યુત્સગ તપ રૂપ ભાળ્યુસંગ તપના આઠ ભેદાની પ્રરૂપણા કરવામાં આવે છે
જ્ઞાનાવરણુ દ ઠ કમેના પરિયાગને કબુત્સ તપ કહે છે. ક ભેદથી આ તપના પણ આઠ ભેદ હોય છે, જેમકે-(૧) જ્ઞાનાત્રરણીયક - વ્યુત્સગ તપ (૨) દનાવરણીયક બ્યુૠગતપ (૩) વેદનીયક વ્યુત્સ તપ (४) भाडनीयमं व्युत्सर्ग' तय (4) आयुष्यम्भ व्युत्सतम (१) नाभम्भ व्युत्सर्ग