SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ दीपिका-नियुक्ति टीका अ. ७ सू. ४४ चतुर्थस्याणुवतस्य पञ्चातिवारनि० ३३३ गृहोतागमनम् २ अनङ्गक्रीडा ३ परविवाहकरणम् ४ कामभोगतीवामिलापः ५ इति, तत्रे-त्वरिका इत्वरकालिकी-अल्पवयस्का सावधपि परिहीता विचाहेन परिग्रहे नीता तथापि-दारफर्मणि सर्वथाऽसमर्था तस्यां गमनम् इत्वरिकागमनम् १ अपरिगृहीता गमनश्च-वाचादत्ताऽपि परिग्रहे नीता न, अविवाहितेत्यर्थः तस्या गमनं वाङ्मात्रेणैव दत्तायां गमन मिति यावत् अनङ्गक्रीडा-अङ्ग भोगाइम्, ततोऽन्यत्र क्रीडाऽनङ्गक्रीडोच्यते ३ विवाद-परिणयनम् परस्य स्वापयभिन्नस्य विवाहः तस्य करणं विधानं परविवाहकरणम् ४ कामभोगतीवामिलापश्च-काम-भोगेषु (४) परविवाह करण और (५) कामभोगत वाभिलाष । इन पांचों अतिचारों का स्वरूप निम्नलिखित है (१) इस्वरिको अर्थात् अल्पवयस्का या छोटी उम्र की। यद्यपि यह परिगृहीता हो चुकी है अर्थात् विवाहित होने से किसी की पत्नी बन चुकी है, तथापि दारफर्म में लर्वथा असमर्थ है । उसके साथ गमन करना इस्वरिकापरिगृहीतागमन है। (२) जिसका वाग्दान हो चुका है मगर जो विवाहित नहीं है, वह अपरिगृहीता कहलाती है। उसके साथ गमन करना अपगृहीनागमन कहलाता है। ___(३) संभोग के अंगों के अतिरिक्त अन्य अंगों से क्रीड़ा करना अनंगक्रीडा अतिचार है। (४) अपनी सन्तान के अतिरिक्त दूसरे का विवाह करना पर. विवाहकरण कहलाता है। વિવાહરણ અને (૫) કામગતીવ્રાભિલાષ આ પાંચે અતિચારોનું સ્વરૂપ નિમ્નલિખિત છે. (१) परि मात् २८५१२४ अथवा नानी (आथी) वयनी જો કે તેનું વેવીશાળ થઈ ગયું છે અથવા વિવાહિત થવાથી કોઈની પત્ની થઈ ચૂકી છે તે પણ દારકમ માટે સર્વથા અસમર્થ છે. તેની સાથે ગમન કરવું ઈવરિકાપરિગૃહીતાગમન છે. (૨) જે વાગદત્તા છે પરંતુ જે વિવાહિત નથી તે અપરિગ્રહીતા કહે વિાય છે. તેની સાથે ગમન કરવું અપરિગ્રહીતાગમન કહેવાય છે. (૩) સંભેગના અંગે સિવાયના અન્ય અગે થી કીડા કરવી અનંબકીડા કહેવાય છે. (૪) પિતાના સન્તાન સિવાયના બીજાઓને વિવાહ કરાવે ६ ५२विधा २५ ४२वाय छे.
SR No.010523
Book TitleTattvartha Sutra Part 02
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages895
LanguageHindi
ClassificationBook_Devnagari, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy