________________
तत्वार्थ सूत्रे
मूलम् - उत्थस्स इत्तरिया परिग्गहियागमणाइया पंच
अइयारा ॥४४॥
३३३
- छाया--' चतुर्थस्येत्यरिका परिगृहात गमनादिकाः पञ्चाविचाराः ॥ ४४ ॥ तत्वार्थदीपिका - पूर्व तावत् क्रममाप्तस्य तृतीयाणुत्रतस्य स्थूलस्तेय विरतिलक्षणस्य तस्करमयोगादयः पञ्चाविचाराः प्ररूपिताः सम्प्रति क्रमप्राप्तस्यैव चतुर्थस्व स्थूल मैथुनविरमणलक्षणस्याऽणुव्रतस्य इत्वरिका परिगृहीतागमनादिकान् पश्चाविचारान् प्ररूपयितुमाह - ' च उत्थस्स्व इत्तरियापरिगहियागमणाइया पंच अयारा' इति, चतुर्थस्याणुत्रस्य स्थूल मैथुनविरंमणलक्षणस्य इत्वरिकापरिगृहीतागमनादिकाः पश्चातिचारा आत्मनो मलीनता सम्पादकाः परिणतिविशेषा अवगन्तव्याः तव्यथा - इत्वरिकापरिगृहीतागमनम् १ अपरि'उत्थस्त इसरिया परिग्गहिया' ||४४ || सूत्रार्थ-स्वरिका परिगृहीतागमन आदि चतुर्थं अणुवन के पांच अतिचार हैं ॥ ४४ ॥
6
1.
तार्थदीपिका - पहले क्रमप्राप्त तीसरे अणुव्रत स्थूलस्तेय विरमणं व्रत के तस्कर प्रयोग आदि पांच अतिचार प्ररूपण किये गये हैं, अब क्रम प्राप्त चोरी स्थूल मैथुन विरमणवन के इश्वरिका परिगृहीतागमन आदि पांच अतिचारों का कथन करते हैं
स्थूलमैथुनविरमण रूप चौथे अर्जुन के इत्वरिकापरिगृहीतागमन आदि पांच अतिचार जानना चाहिए ये आत्मा में मलीनता उत्पन्न करने वाले परिणामविशेष हैं। वे पांच अतिचार इस प्रकार हैं- ( १ ) इश्वरिका परिगृहीतागमन (२) अपरिगृहीतागमन (३) अनंगक्रीडा 'चउत्थर इत्तरिया परिग्गहिया' इत्याहि
સૂત્રા-ઈરિકાપરિંગૃહીતાગમન આદિ ચતુથ' અણુવ્રતનાં પાંચ અતિચાર છે. ૫૪૪।।
તત્ત્વાર્થદીપિકા-પહેલા ક્રમપ્રાપ્ત ત્રીજા અણુવ્રત સ્થૂળરતેય વિરમણુ વ્રતના તસ્કરપ્રયેાગ આદિ પાચ અતિચાર પ્રરૂપિત કરવામાં આવ્યા હવે ક્રમપ્રાપ્ત ચેાથા સ્થૂળ મૈથુન વિરમણ વ્રતના ઈરિકાપરિંગૃહીતાગમન આદિ પાંચ અતિચારે નુ કથન કરીએ છીએ
સ્થૂળમૈથુન વિરમણુ રૂપ ચાથા અણુવ્રતના ઇરિકા પરિગૃહીતાગમન વિગેરે પાચ અતિચાર જાણવા જોઈએ. આ અતિચારા આત્મામાં મલીનતા ઉત્પન્ન કરવાવાળા પરિણામ વિશેષ છે. આ પાંચ અતિચાર આ મુજબ છે (१) त्वरिठापरिगृहीतागमन ( २ ) अपरिगृहीतागभन (3) अनंगीडा (४) ५२.