________________
दीपिका - नियुक्ति टीका अ. ६ स. १ आस्रवतत्व निरूपणम्
'
मार्थतस्तु - औदारिककार्मण वैक्रियकाययोग - मिश्रकाययोगभेदेन काययोगः सप्तविधः । वाग्योगश्चतुर्विधः, सत्यादि भेदात् सत्योऽसत्यः सत्यानृतो ऽसस्था नृतश्चेति । तत्र - पापादेर्विरतव्यमिति सत्यवाग्योगः, पापं नास्ति किञ्चिदिति-असत्यो वाग्योगः, इमा गावश्वरन्ति इति सत्यानृतो योगः पुंसामपि गोपदेन ग्रहणात् । 'चैत्र - १ ग्राम आगतः' इति असत्यानृतो वाग्योगः । एवं मनोयोगोऽपि सत्यादि भेदाच्चतुर्विधः, इति पञ्चदशकायादियोगाः - अवसेयाः । स च कायादियोगः प्रत्येकं द्विविधो भवति, शुभश्वा-शुभश्च तथा च- काययोगः
-
वस्तुतः काययोग सात प्रकार का है - ( १ ) औदारिक काययोग (२) औदारिक मिश्रकाययोग (३) वैक्रियकाययोग (४) वैक्रियमिश्रकाययोग ५ ) ) आहारक काययोग (६) आहारक मिश्र काययोग और (७) कार्मण काययोग | वचनयोग चार प्रकोर का है - ( १ ) सत्यवचनयोग (२) असत्यवचनयोग (३) सत्यासत्य - उभय- वचनयोग और (४) अनुभवचनयोग | 'पाप से विरत होना चाहिए' सत्य वचन योग है । पाप कुछ भी नहीं है यह यह असत्यवचन योग है । 'ये गायें चल रही हैं, यह सत्यासत्यवचनयोग है, क्योंकि यहां 'गो' शब्द से पुरुषों को भी ग्रहण किया गया है । 'चैत्र ! गांव से आया' यह असत्या मृषा - अनुभवचनयोग है। इसी प्रकार मनोयोग भी सत्य आदि के भेद से चार प्रकार का है । सब मिलकर योग के पन्द्रह भेद होते हैं ।
काययोग आदि में से प्रत्येक के दो-दो भेद हैं- शुभ और अशुभ इस कारण काययोय भी शुभ-अशुभ के भेद ये दो प्रकार का है ।
वस्तुतः ४.यये'ग सात अधरना है. - (१) सोहारि अययोग (२) गौहाરિક મિશ્રકાયયેાગ (૩) વૈક્રિય કાયયેાગ (૪) વૈક્રિયમિશ્ર કાયયેાગ (૫) આહારક કાયસેગ (૬) આહારક મિશ્રકાયયેાગ અને (૬) કાણુ કાયયોગ વચનયેાગ यार अठान्ना छे-(1) सत्य वयनयोग (२) असत्य वयनयोग ( 3 ) सत्यासत्य_ उभय-वयनयोग भने (४) अनुलय वयनयोग - पायथी - विरत थवु જોઈએ આ સત્ય વચનયેાગ છે.–પાપ કશું' જ નથી આ અસત્ય વચનાગ છે. આ ગાચે ચાલી રહી છે” આ સત્યાસત્ય વચનચેાગ છે કારણ કે અહીં ‘ગે’શબ્દથી પુરૂષોને પણ ગ્રહણ કરવામાં આવ્યા છે. ‘ચૈત્ર' ગામ આવ્યે’ આ અસત્યા મૃષા-અનુભય વચનયાગ છે. આવી જ રીતે મનેાયેાગ પણ સત્ય આદિના ભેદથી ચાર પ્રકારના છે. બધા મળીને ચાગના પંદર ભેદ હાય છે. કાચાગ આદિમાંથી પ્રત્યેકના બે-બે ભેદ છે-શુભ અને અશુભ આથી કાયયેાગ પણ શુભ-અશુભના ભેદ્દથી એ પ્રકારના છે, વચનયાગ અને મના
तु० २