SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ २१३ Catalogue of Sanskrit, Prakrit, Apabhramslia & Hindi Manuscripts Ayurveda Closing i इति जिनवऋनिर्गत सुशास्त्रमहाम्बुनिधे सकलपदा र्थविस्तृततरगकुलाकुलत.। उभय भवार्थसाधनत उदयभासुरतो निसृतमिद हि शोकरनिभ जगदेकहितम् ॥२॥ Colophone इत्युग्रादित्यचार्यकृत कल्याणकोत्तरे नानाविधकल्पककल्पनासिद्धये कल्पाधिकार; पंञ्चमोऽध्यायोऽप्यादित. पञ्चविंश परिच्छेद, । देखे-जि० र० को., पृ. ७६ । ५६२. मदनकामरत्न Opening : Closing : मृतस्तनोहारोप्य समाशम् .' . मृतन्वर्णगन्ध (२) समर्व विनिक्षिप्य खल्वे विमर्वेत्तत म्वर्णतैलोद्भवेन त्रिवारम् ।।१।। अहन्येव रज. स्त्रीणा भवन्ति प्रियदर्शनात् । वीर्यवृद्धिकञ्चव नारीणा रमते शतम् ।। पञ्चवाणरनो नाम पूज्यपादेन निर्मित ।। Colophon: ५६३. निदान मुक्तावलो Opening Closing : रिष्ट दोप प्रवक्ष्यामि सर्वशास्त्रेषु सम्मतम् । सर्वप्राणिहित दृष्ट कालारिष्टञ्च निर्णयम् ॥१॥ गुरौ मैत्रे देवेऽप्यगदनिकरैर्नास्ति भजनम् तथाप्येव विद्या अतिनिगदिता शानिपुर्ण । अरिप्ट प्रत्यक्ष सुभवमनुमारूढसुभगम् विचार्य्यन्तच्छश्वन्नि पुणमतिभि कर्मणि सदा ॥ विज्ञाय यो नरः काललक्षणरेवमादिभि. । न भूयो मृत्यवे यस्माद्विद्वान्कर्म समाचरेत् ।। इति पूज्यापादविरचिताया स्वस्थारिष्ठनिदान समाप्तम् । ५६४. रससार संग्रह Colophon i Opening | भद्र भूयात् जिनेन्द्राणा शासनायाघनासिने । कुतीर्थध्वातसघातरभिन्नघनभानवे ॥१॥
SR No.010506
Book TitleJain Siddhant Bhavan Granthavali Part 01
Original Sutra AuthorN/A
AuthorRushabhchand Jain
PublisherJain Siddhant Bhavan Aara
Publication Year1987
Total Pages531
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy