________________
२५ -
अध्ययन १ गा. १ मुखवस्त्रिकाविचारः ध्यायविरचित-सर्वार्थसिद्धि-टीकायां तृतीयाध्ययनेऽप्येवमेव । एवं विशेषावश्यकबृहद्वृत्तावप्युक्तम् । . किञ्चाऽऽगमविरोधोऽपि तेषां ( अबद्धमुखवत्रिकाणां) दुर्वार एच, तथाहि -भगवतीसूत्रे द्वितीयशतकस्य प्रथमोद्देशके स्कन्दकानगारस्यानशनकाले 'नमोत्यु णं' पाठविधौ
"पुरत्याभिमुहे संपलियंकनिसणे करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी" इत्याधुक्तम् , ... तत्राञ्जलिवद्धस्य करद्वयस्य शिरसि स्थापने पद्मासनसंस्थः स्कन्दकोऽनगारः कथं तन्मते 'नमोत्यु णं' पाठमनादृतमुखेन व्यधात् । अनास्तमुखेन हि मुनयो न भाषन्ते, तथाविधभाषणस्याऽऽगमप्रतिषिद्धस्वात् । पाध्यायरचित सर्वार्थसिद्धि नामकी तीसरे अध्ययनकी टीकामें भी इसी प्रकार कहा है और ऐसेही विशेषावश्यक बृहपृत्तिमें भी कहा है। ___ जो मुख पर मुखवस्त्रिका नहीं वांधते, उनके मतमें आगम-विरोध अनिवार्य है। भगवतीसूत्र २ श०, १ उ० में स्कन्दक अनगारके अनशन समय में 'नमोत्युणं' के पाठकी विधिमें कहा है-"पुरत्था०" इत्यादि।
इसमें विचारणीय विषय यह है कि अञ्जलि बांध कर दोनों हाथ सिर पर धर कर पद्मासन लगाकर पूर्व दिशाकी ओर मुख करके बैठे हुवे स्कन्दक अनगारने 'नमोत्थु णं' पाठ खुले मुखसे कैसे उच्चारण किया, क्योंकि दोनों हाथ सिर पर रखे हुए थे। और खुले मुखसे तो मुनि बोलते नहीं, क्योंकि ऐसा बोलना तो शास्त्रसे निषिद्ध है। સર્વાર્થ-સિદ્ધિ નામની ત્રીજા અધ્યયનની ટીકામાં પણ એવું જ કહ્યું છે, એવી જ રીતે વિશેષાવશ્યક બૃહદવૃત્તિમાં પણ કહ્યું છે - જેઓ મુખ પર મુખવસ્ત્રિકા બાંધતા નથી, તેમના મતમાં આગમ-વિરોધ અનિવાર્ય છે. ભગવતીસૂત્ર ૨ ૨ ૧ ઉ. માં સ્ક દક અનગારના અનશન સમયમાં 'नमोत्थु गं' ना पानी विधिमा ४यु छ-"पुरत्था०" त्याहि.
એમાં વિચારણીય વિષય એ છે કે અંજલિ બાંધીને, બેઉ હાથ શિર પર ધારણ કરીને, પદ્માસન લગાવીને, પૂર્વ દિશા તરફ મુખ કરીને બેઠેલા સ્કંદક मनारे 'नमोत्थु णं' पाउनु मुदता भुमे व शत प्यार ज्यु ? भ8 मा હાથ માથા પર રાખેલા હતા. અને ખુલે મુખે તે મુનિ બેલે નહિ, કારણ કે એમ બોલવું શાસ્ત્રથી નિષિદ્ધ છે.