SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ [५८५] . दुःख-वेदन तत् तेनार्थेन एवमुच्यते-प्रत्येक वेदहति, अस्त्येककं नो वेदयति ।' एवं चतुर्विशति-दण्डकेन, यावद्-वैमानिकः । प्रश्न-जीवा भगवन् ! स्वयंकृतं दुःखं वेदयन्ति ? उत्तर-गौतम ! प्रत्येककं वेदयन्ति, अस्त्येककं नो वेदयन्ति । प्रश्न-तत् केनार्थेन ? उत्तर-गौतम! उदीर्ण वेदयन्ति, नो अनुदीर्ण वेदयन्ति, तत् तेनार्थेन एवं, यावद-वैमानिकाः ।। प्रश्न-जीवो भगवन् ! स्त्रयंकृतमायुः वेदयति ? उत्तर--गौतम ! अस्त्येककं वेदयति, अस्त्येककं नो वेदयति । यथा दुःखेन द्वौ दण्डको तयाऽऽयुष्मेणापि द्वौ दण्डको-एकत्वपृथक्विती, एकत्वेन यावद् वैमानिकाः, पृथक्त्वेनाऽपि तथैव । मूलार्थ-प्रश्न-भगवन् ! जीव स्वयंकृत दुःख-कर्मभोगता है ? उत्तर-गौतम! कुछ भोगता है, कुछ नहीं भोगता । प्रश्न-भगवन् ! सो किस प्रकार आप कहते हैं-'कुछ भोगता है कुछ नहीं भोगता। .
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy