SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्र [ ५८४ ] उत्तर-गोयमा! अत्यगइयं वेदेति, अत्थेगइयं नो वेदेति । प्रश्न-से केण?णं? उत्तर-गोयमा! उदिएणं वेदेति, नो अणुदिएणं वेदेति । से तेणटेणं, एवं जाव-वैमाणिया। .. प्रश्न-जीवेण भंते ! सयंकडं पाउयं वेएड ? ___ उत्तर-गोयमा ! अत्थेगइयं वेएड, अत्थेगइयं नो वेएइ । जहा दुक्खेणं दो दंडगा तहा पाउएणं वि दो दंडगा-एगतपुहत्तिया, एगत्तेणं जाव-पुहत्तेण वि तहेव । संस्कृत छाया-प्रश्न-जीवो भगवन् ! स्वयंकृतं दुःख वेदयति ? उत्तर-गौतम ! अस्त्येककं वेदयति, अस्त्येककं नो वेदयति । प्रश्न-तत् केनार्थेन भगवन् ! एवमुच्यते-अस्त्येककं वेदयंति, अस्त्येकक नो वेदयति । उत्तर-गौतम ! उदीर्ण वेदयति, अनुदीर्ण नो वेदयाति ।
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy