SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ श्रीभगवती सूत्र [५५६] मुह-पट्टणाऽऽसम-सण्णिवेसेसु अकामतबहाए, अकामछुहाए, अकामवंभचेरवासेणं, अकामसीताऽऽतव-दसमसग-अकामश्रण्हाणग-सेय-जलमल-पंक-परिदाहणं, अप्पतरो वा भुजतरो वा कालं अप्पाणं परिकिलेसंति, अप्पाणं परिकिले सित्ता कालमासे काल किच्चा. अन्नयरस वाप मंतरसु, देवलोएसु देवत्ताए उववत्तारो भवति । संस्कृत छाया-प्रश्न-जीवो भगवन् ! असंयतः, अविरतिकः, अप्रतिहतप्रत्याख्यात पापकर्मा, इतरच्युतः प्रेत्य देवः स्यात् ? उत्तर-गौतम ! अस्ति एकको देवः स्यात् , अस्ति एकको नो देवः स्यात् । । प्रश्न-तत्केनार्थेन, यावद-इतव्युतः प्रेय अस्त्येकको देवः स्यात् , प्रत्येकको नो देवः स्यात् । सर- ख-पटना उत्तर-गौतम ! ये इमे जीवा ग्रामाऽऽकर-नगर-निगम-राजधानी-खेट-मडम्ब-द्रोणमुख-पट्टनाऽऽ-श्रम-सन्निवेशेषु, अकामतृषा, श्रकामक्षुधा, अकामब्रह्मचर्यवासेन, अकामशीताऽऽतप-दंशमशक-श्रका. मश्रस्नानक-स्वेद-जल्ल-मल-पङ्कपरिदाहेनाऽल्पतरं वा भूयस्तरं वा काल मात्मानं परिक्लेशयन्ति, श्रात्मानं परिक्लेश्य - कालमासे कालं कृत्ला कामनाक छेद-जन आत्मानं परिबन मशीता
SR No.010494
Book TitleBhagavati Sutra par Vyakhyan
Original Sutra AuthorN/A
AuthorShobhachad Bharilla
PublisherSadhumargi Jain Shravak Mandal Ratlam
Publication Year1947
Total Pages364
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy