SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ सप्तम् परिच्छेद : श्री जयशेरवरसूरि कृत जैनकुमारसम्भव एवं महाकवि 24 कालिदास कत कुमारसम्भव का तुलनात्मक अध्ययन/ न स्त्री ततः कापि मया समाना मानास्पदं या वत सा पुरोस्तु। इतीव सल्लक्ष्मलिपींदुपत्रमुच्चैः समुन्तंभवति स्म रात्रिः।।५५ अथप्रभाह्रासकरी विमोच्य, दुर्दक्षिणाशां शिशुरतुरंशुम् अचीकरदीप्तिकरं प्रणत्तुमिवोत्तरासङ्गमसङ्गमेनम्।६ शीतेन सीदत्कुसुमासु युष्मास्वचस्यि देवस्य मदेक निष्ठा। इति स्फुटत्पुष्परदा तदानीं शेषा लताः कुन्दलता जहास।।५० निराकरिष्णुस्तिमिरारिपक्षं महीभृतां मौलिषु दत्तपादः। अथ ग्रहणामधिभूरुदीये प्रसादयन् दिग्ललनाननानि।।८ तमो मयोन्मादमवेक्ष्य नश्यदेतैरमित्रं स्वगुहास्व धारि। इति क्रुधवे घुपतिगिरीणां मूर्जी जघानायतकेतुदण्डैः।।
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy