SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पञ्चम रिडछेद : जैनकुमारसम्भव मे रस, छन्द, अलङ्कार, गुण एवं दोष/ अलङ्कार महोदधि, ६/१ वही, ६/१ वृत्ति ५८. वही, पृ०-१८७ श्लेषः प्रसादः समता समाधिः माधुर्योजः पद सौकुमार्यम् अर्थस्य च व्यक्तिरुदाहृता च कान्तिश्च काव्यस्य गुणा दशेतेः।। नाट्यशास्त्र, १७/९६ काव्यादर्श १/४१ काव्यालङ्कार सूत्र ३/१/४ जैनाचार्यों का काव्यालङ्कारशास्त्र में योगदान, पृ०-१८९ काव्यप्रकाश-८/७२ अग्निपुराण का काव्यशास्त्रीय भाग, १०/५-६, १२/१८-१९ सरस्वती कण्ठाभरण, १/६०-६५ काव्यानुशासन,४/१ विवेक वृत्ति चन्द्रालोक ४/१२ वाग्भटालङ्कार, ३/२ पदानामर्थचारुत्वप्रत्यायकपदान्तरैः। मिलितानां यदाधानं तदौदार्य स्मृतं यथा।। वही,३/३ वाग्भटालङ्कार, ३/४ वन्धस्य यदवैषम्यं समता सोच्यते बुधैः। यदुज्जवलत्वं तस्यैव सा कान्तिरुदिता यथा। वही, ३/५ वही, ३/६ ७३. ७४. वाग्भटालङ्कार, ३/७ ७५. यद्यज्ञेयत्वमर्थस्य सार्थ व्यक्तिः स्मृता यथा। वही, ३/८ का पूर्वार्द्ध
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy