SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पञ्चम मदिरछेद : जैनकुमारसम्भव में रस, छन्द, अलवार, गुण एवं दोष ___ समवायवृत्त्या शौर्यादयः संयोग वृत्त्या तु हारादयः गुणालङ्काराणां भेदः ओजः पृभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवायवृत्तया स्थितिरिति गुड्डुलिका प्रवाहेणेवैषां भेदः- काव्यप्रकाश, पृ०-३८४ काव्यशोभायाः कर्तारो धर्माः गुणाः। ४५. तदतिशय हेतवस्त्व लंकाराः।। काव्यालङ्कार सूत्र,३/१/१-२ ध्वन्यालोक, २/६ तमर्थमवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः। अंगाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत्।। ध्वन्यालोक २/६ ये रसस्याङ्गिनों धर्माः शौर्यादयः इवात्मनः। उत्कर्ष हेतवस्ते स्युरचलस्थितयो गुणाः।। का०प्र० ८/६६ ४९. रसस्योत्कर्षापकर्ष हेतु गुणदोषौ भक्त्या शब्दार्थयोः। काव्यानुशासन १/१२ रसाश्रयत्वं च गुणदोषयोरन्वयकानुविधानात् ............यदि हि तयोः स्युस्तहिँ वीभत्सादौ कष्टत्वादयो गुणा न भवेयुः हास्यादौ चाश्लील त्वादयः।..............रस एवाश्रयः। काव्यानुसासन १/१२ वृत्ति ५१. अगाश्रिता अलङ्काराः। वही, १/१३ अंङ्गाश्रिता इति। त्वंगिनि रसे भवन्ति ते गुणाः। एष एव गुणालङ्कार विवेकः- काव्यानुशासन विवेक ५०. टीका, पृ०-३४ ५३. एतावता शौर्यादि सदृशा गुणाः केयुरादितुल्या अलङ्कारा इति विवेकमुक्त्वा संयोग समवायाभ्यां शौर्यादीनामस्ति भेदः। इह तूभयेषां समवायेन स्थितितिरिव्यभिधाय तस्माद गडरिका प्रवाहेण गुणालङ्कार भेद इति भामह विवरणे यद भट्टोद्भटोऽभ्यधात् तन्निरस्तम्। वही, टीका, पृ०-३४/३५ ५४. काव्यानुशासन विवेक टीका. १०-३५ ५५. ५६. वही, पृ०-३६ ..........वामनेन यो विवेकः कृतः सोऽपि व्यभिचारी। तस्माद्यचोक्त एव गुणालङ्कार विवेकः श्रेयानिति।। काव्यानुशासन, टीका, पृ०-३६ १७८
SR No.010493
Book TitleJain Kumar sambhava ka Adhyayan
Original Sutra AuthorN/A
AuthorShyam Bahadur Dixit
PublisherIlahabad University
Publication Year2002
Total Pages298
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy