________________
__तत्वार्यविवरणमूढार्थदीपिका । तृ० स० टी० अपि पल्योपमासंख्येयभागः क्षपितो भवति, तस्मि-स्थाने प्राप्तस्यातिप्रसधनरागद्वेषपरिणामजनितः । वज्रामवदुर्भदः कठिनलागूढग्रन्थिरुपतिष्ठते, तत्र कश्चिद्भव्यसत्त्वस्त मित्त्वाऽपूर्वकरणवलेन प्राप्तानिवृत्तिकरणस्तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमासादयति, ननु तावत्पर्यन्तकर्मणि क्षपित किमाविर्भवतीत्याशङ्कायामाह-तस्मिन्स्थाने इत्यादि। उक्तश्च"अंतिमकोडाकोडीए सबकाणमाउचज्जाणं। पलियासंखिजइमे भागे, खीणे भवई गंठी । ।११९४।" इति। कठिन ८.० ४.६ प्रन्थिरिति कशवनर गूढवल्कलग्रन्थिरिव ग्रन्थिरित्यर्थः । उक्तञ्च-"गंठित्ति सुदु-भेओ, कक्खडधणर ढगूढगंठिन्य । जीवस्स कमजणिओ, पण रागहोसपरिणामो ।११९५।" इति । नन्वमुं ग्रन्थि याबद्भव्य एव समागच्छति कि वाऽभव्योऽपीति चेत्, उच्यते, अभव्योऽपीति, तथाहि-अमुं ग्रन्थि यावद भव्यजीवोऽप्यनन्तशो यथाप्रवृत्तकरणेन कर्म क्षपयित्वा समागच्छति, तंत्राऽऽगतस्य तस्य श्रुतसामायिकस्यावाप्तिरपि, उक्तश्च-विशपावश्यके"तित्थकरराइपूअं, दणणेण वाऽवि कज्जे । सुअसामाइअलामो, होइ अभयरस गठिम्मि ।१२१९।" इति । अयमयः-अदादिविभूतिमतिशयवतीं दृष्ट्वा अहो ! कीदृशं तपसः फलम् ? धदिवविधस्सत्कारो देवराज्यादयो वा प्राप्यन्त इत्येवमुत्पन्नबुद्धरभव्यस्याऽपि ग्रन्थिस्थान प्राप्तस तद्विभूतिनिमित्तमिति शेषः । देवत्वनरेन्द्र त्यसोभाग्यबलादिलक्षणेनाऽन्येन या प्रयोजनेन सर्वथा निर्वाणश्रद्धानरहितस्याऽभव्यस्याऽपि संयमतप आदि कटानुष्ठान किश्चिदङ्गीकुर्वतो मिथ्याज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत् , तस्याप्येकादशाङ्गपाठानुज्ञानात् , न पुनस्सम्यक्त्वादेलभिः, अभव्यावहानिप्रसङ्गात् । ननु तत्रामव्यात्मा भव्यात्मेव कियकालं तिष्ठतीति चेत्, उच्यते, संख्येयमसंख्ययं वा कालमिति । उक्तञ्च धर्मसङ्ग्रह-"ग्रन्थिप्रदेशं यावत्वभन्योऽपि संख्येयमसंख्येयं वा कालं तिष्ठति, तत्र स्थितश्चाभन्यो द्रव्यश्रुतं भिन्नानि दशपूर्वाणि यावल्लभते जिनद्धिदर्शनात् , स्वर्गसुखार्थित्वादेव दीक्षाग्रहणे तत्सम्भवादिति । ग्रन्थिस्थाने चैवं पूर्वप्रदर्शितकालं यावस्थित्वा पुनः पश्चात् प्रतिनिवर्तते इति । नन्वभव्यसिद्धिका किमभिन्नानि दश पूर्वाणि चतुर्दश पूर्वाणि वा नैव लभते, ओमिति चेत्, तत्रास्ति किमपि कारणम् ? अस्तीनि त्रूमः, तथाहि-यस्य चतुर्दश पूर्वाणि यावदश च पूर्वाणि परिपूर्णानि सन्ति तस्य पुंसः नियमात्सम्यक्त्वम् , यस्य च किञ्चिदूनदशपूर्वादियावसामायिकपर्यन्तश्रुतं तस्य सम्यक्त्वं भवेत् मिथ्यात्वं वा। उक्तश्च-" चोदश दश य अभिन्ने, नियमा समं तु सेसए भवणा” इति । तथा चामन्यात्मनः सम्यग्दर्शनाभावप्रयुक्तभिन्नदशपूर्वाधिकपठनयोग्यत्वाभाव एब कारणमिति । ननु भल्याभव्ययोजींवत्वेन साम्यानोक्तविशेपो युक्तियुक्त इति चेत्, मैवम् , जोत्याजात्यरत्नयो रत्नत्वेनेवतयोजीवत्वेन साम्येऽपि स्वभावसाम्यासिद्धेनोक्तविशेषोऽयुक्तः, तत्र मुक्तत्वप्रयोजिका सामान्यतोऽभव्यावृत्ता जातिव्यत्यमिति गीयते, तद्विपरीता जातिरभव्यत्वभात्मनोनादिपरिणामभावलक्षणमिति । ननु भव्यजीवो ग्रन्थिस्थाने भिन्ने किं लभत इत्याश"कायामाह जन कश्चिदित्यादि । सायदर्शनमासादयतीति-च-"मिमि तमि