________________
: १०६ : तत्वार्थविवरण भूतार्थदीपिका 1, १० सू० टी० विश्रसातश्चानेन्द्रधनुरादीनाम् । तत्राय वैनसिकः परिणाम इत्युक्तं भवति, नासावन्यन प्राणिना तस्य. क्रियते, किन्तु स्वेनैवात्मनाऽसौ भावो जनित इति स्वभाव इत्युच्यते । ननु सर्वस्य कार्यस्थ, सिद्धान्ते देवपुरुषकारोमयजन्यत्वात् कथमत्र स्वभावत्योपवर्णनमत आह-अपरोपदेश इति । परोपदेशानपेक्षः परिणामो निसर्ग इत्येतन्नाऽर्थान्तरम् । तथा च परोपदेशस्यले यादृशः पुरुषकारव्यापारस्तादृशो - निसर्गस्थले नास्तीत्युत्कटपुरुषकार०यापाराजन्यत्वादन समावव्यपदेश इति भावः, उभयजन्ये एकजन्यत्व- . व्यवहारसोत्कटवस्वव्यापारापेक्षयैवोपदेशपदादाक्तत्वात् ,
न्धावच्छिन्नकार्यतानिरूपिततादाम्यसबन्धावच्छिन्न कारणताशालित्वमुपादानकारणत्वम् । अस्माकं तु तादात्म्यसम्बन्धावच्छिन्नकार्यतानिरूपितस्वध्वंसत्वसम्बन्धावच्छिन्न कारणताशालिवभुपादानकारणमिति । अत एव जन्यपृथिवा त्यावच्छिन्ने पृथिवीत्यादिना समवाथिकारणवं. नैयायिकेनाभ्युपगतम्, स्यावादिना तु तादात्म्येन पृथिवीत्वाधवच्छिन्ने स्वध्वंसत्वसम्बन्धेन पृथिवीत्यादिना हेतुत्वं वाच्यम्, विभागजातोत्पत्तिस्थलेऽपि द्वयणुकादिध्वसरूपाया एव परमाणूत्पत्तेः स्वीकारादित्यष्टसहस्रीटीकायामुक्त सङ्गच्छते । इयार विशेषः-द्रव्यार्थिनाज देवादिपर्यायध्वंसविशिष्टात्मत्वेन तदव्यवहितोत्तरपर्यायत्वेनोपादानोपादेयमावः । पर्यायार्थि- . कनयेन तु स्वसत्वसम्बन्धेन देवादिपर्यायस्योपादान मनुष्यादिपर्यायत्यावच्छिन्ने च तादात्म्येन सम्बन्धेनोपादेयत्वामित्युक्तं तत्रैवेति । विवेचयिष्यते चान्यत्र । प्रयोगेणेति । - आत्मप्रयत्नादिव्यापारणेत्यर्थः। विस्त्रसात इति-स्वभावत इत्यर्थः, पुरुषव्यापारमा रेणेति यावत् । अत्र कालादिहेतुपञ्चसामग्रथाः कार्योत्पत्तिमाननियतत्वमङ्गनाऽपसिद्धा भीस्तु गौणमुख्यभावेन तदभङ्गाद्वारणीथा, उक्तद्वविध्यस्य प्रयोगविलसाप्राधान्येनैव व्यवस्थितेरिति भावः । देवपुरुषकारोभयजन्यत्वादिति दैवम्-पुतिकर्म, पुरुषकारो-जीवव्यापार, तदुभयजन्यवादित्यर्थः । अयम्भाव:-अतर्कितोपस्थितमनुकूलं प्रतिकूल वा दैवकृतं, तत्र पुरुषकारस्था प्रधानत्वात, देवस्य च प्रधानत्वात्, तद्विपरीतं पौरुपापादितं, तत्र देवस्य गुणभावात् पोरूपस्य च प्रधानमावात् , न पुनरन्तरस्याऽभावात्, परस्परं सहायत्वेनैव देवपुरुषकाराभ्यामर्थसिद्धेः, न हि किञ्चित्कार्य देवं पुरुषकार वा विना जायत इति सामान्यतो हेतुत्वमनयोरिति । उपदेशपदादावुत्वादिति-देवपुरुषकार विषये उपदेशपदग्रन्थे चैवमुक्तम्-"यवहारो वि हु दोह वि इय पाहण्णाइनिफण्णो ॥३४९॥” इति । देवकृतमिदं पुरुषकार कृतमिदमिति विमागेन प्रवर्तमानो व्यवहारोऽपि द्वयोरपि देवपुरुषकारयोः प्राधान्यादिनिष्पना, प्रधानगुणभावनिष्पनो पति इत्यर्थः । प्रधानगुणभावमेव भावयन्नाह-" जमुद्गं थेवणं, कम्मं - परिणमइ इह पयासेण । तं दइ विवरीयं, तु पुरिसगारो मुणेयव्यो ।। ३५० ॥” इति , यदुदमुत्करसतया प्रासमुपार्जितं स्तोफेनाऽपि कालेन परिमितेन कर्म सद्यादि परिબમતિ થવાનતિ પ્રવીભવતિ, ૮ નો પ્રયાસેનાપબ્લેિન રાનવાદ્રિના પુરુષ