________________
९६
तत्वार्थविवरण गूढार्थदीपिका भवति, प्रत्ययावधारणमित्यत्रं प्रत्ययेन, प्रत्ययात् : प्रत्यये प्रत्ययस्य वाऽवधारणमिति व्याचक्षते । आधे । પ્રત્યયેનાવનારાનેનાએ ત્યર્થ યા પ્રત્થન ક્ષયપરમાવના રખેન, પ્રત્યયાત્મા, પ્રત્ય सति तस्मिन् । पठीपक्षे प्रत्ययस्य विज्ञानस्यावधारणं प्रामाण्यादिप्रकारको निश्चय इति यावत्, अयमेव निकम्पप्रवृत्तिहेतुः, अत एव सम्यग्दर्शनवान् सुमेरुनिश्चल इति गीयते । एतत्पुनः सम्यादर्शन कयमुत्पन्न । सत्परेण ज्ञायतेत्याकाङ्क्षायां लिङ्गान्युपदर्शयति
प्रशमेत्यादि । प्रशमः सुपरीक्षितप्रवक्तप्रवाच्यप्रवचनतत्त्वाभिनिवेशादोषाणामुपशम., इन्द्रियार्थपरिभोगनिवृत्तिा, संवेगः संसारमीतिः, निदो विषयानभिप्वनः । परे तु व्यत्ययमाहुः । अनुकम्पा
वो गिरौ तर५ इत्यादिवत् पष्ठीसप्तम्योरथं प्रत्यभेद एवेति ज्ञापितं भवतीत्याह तथा चेत्यादि । “ प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुपु रन्ध्रे शब्दे " इत्यमरकोशवचनात् यद्यपि प्रत्ययशब्द सप्तस्वर्थेषु वर्तते तथाप्यत्र ज्ञानहेतुरूपार्थद्वयमेवोपयुक्तम् , तत्र प्रत्ययनं प्रत्यय इति न्युत्पत्त्याप्रतीत्यर्थकेन प्रत्यय०देन ज्ञानरूपमर्थमाश्रित्याह-आये प्रत्ययेनाऽऽलोचनाज्ञानेनेत्यादि-आलोचनाज्ञानेन श्रुताचालोच्यैवमेव जीवादितचं, नाऽन्यथारूपमित्येवं यथापस्थितजीवादितत्वावगाहिरुचिरूपो निश्चयः प्रत्ययावधारणमित्यर्थः । प्रतीयतेऽनेनाऽस्मादस्मिन्निति प्रत्यय इति व्युत्पत्या प्रत्ययश देन कारणं ग्राह्यम्, तचाने कवियत्वात्प्रकृते दर्शनमोहनीयकमक्षयोपशमादिकमेवेत्याभिप्रायेणाऽऽह-पद्वति । तस्मात् क्षयोपशमादेः, तस्मिन् क्षयोपशमादी, एतत्सर्वस्यायधारणमित्यनेनान्वयः । ये भगवदुक्तयावजीवाधर्थाः सर्वनयविषयताव्यापकविषयताकप्रमाणगोचरत्यात एक सर्वे सत्या इति विज्ञानं प्रमात्मकमेवेति तादृशः विज्ञानविशेष्यकप्रामाण्यप्रकारकनिश्चय एवं यद् यथाभूतं वस्तु तत्तथैव प्रतिपत्तृणां मुमुक्षूणां श्रुतप्रमाणजन्येष्टसाधनत्वग्रहद्वारा भगवदुक्तसदनु४ानविषयिका या निष्कम्पप्रवृत्ति छेतुरित्याशयेनाह-पाठीपक्षे प्रत्ययस्येत्यादि । नन्वेवं तहि यस पुंस उक्तविज्ञानं संजातं, न च तथापि इदं विज्ञानं प्रमात्मकमिति प्रामाण्यप्रकारको निश्चयो जातस्तस्य निक-पप्रवृत्ति स्यादिति चेत्, भैवम् , पूर्वोक्त विज्ञानमत्रामाण्यज्ञानानास्कन्दितं सत्प्रवर्तकमित्याशयात् । यद्वा दृढस्यावादसंस्कारापन्नस्य पुंसोऽभ्यासादेव स्वत एव प्रामाण्यप्रकार कनिश्चयालिङ्गितभवोक्तविज्ञान सञ्जायत इति न कोऽपि दोष इति भावः। प्रशमलक्षणभाह-सुपरीक्षितप्रवक्त प्रवाच्येत्यादि सुपरीक्षितो यः प्रवक्ता प्रकण संशयविपर्ययानध्यवसायनिरासपूर्वकयथार्थभावेन वक्ता तेन प्रवाच्यं यत् प्रवचनं तत्तत्वाभिनिवेशात्प्रमाणावाधितत्वेनेदं प्रवचनत जमिस्थमेवेत्येवं निश्चयरूपादन्यवादिप्रकल्पिततत्वविषयकामिथ्याभिनिवेशादिदोषाणामुपशमा, यो बतत्व विहायात्मना तचं प्रतिपन्न सोऽनेन लिङ्गेन लक्ष्यते सम्पग्दर्शनवानिति । यद्वा दोषाणामुपश. मोऽनन्तानुवन्धिकायदोपाणामुपशम इत्यर्थः । उक्तलक्षणप्रशमलिङ्गेनाननानुमीयते-अयं जीवसम्प्रदर्शनवानीति । पक्षान्तरेण प्रशमलक्षणमाह-इन्द्रियार्थेत्यादि । संवेगलक्षणमाह