SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ( ३६१ ) क्रियमाणे स्वरूपाणामन्यथात्वं अब्रह्मत्वं स्यादित्यर्थः । तत्र हेतुः शब्दादिति एकत्व करसत्वादि धर्मनिरूपक श्रुतेरित्यर्थः । समाधत्ते - नाविशेषादिति - एक रसत्वं यथा श्रुतिबलान्निर्णीयते तथा विरुद्ध धर्मवत्वमपि तत एव तथेत्यर्थः । तेन वस्त्वेव तत्तादृङमन्तव्यमिति भावः । उक्त नियम के अनुसार उपासनाओं में ब्रह्म क्य के कारण, गुणोपसंहार संभव है किन्तु एक साथ शान्ति, क्रूरता, तप, भोगादि बिरुद्ध गुणों के उपसंहार करने में स्वरूप भेद और अब्रह्मत्व होगा। एक श्रुति प्रायः एक रस धर्मों काही निरुपण करती है । उक्त संशय का समाधान करते हैं कि जैसे श्रुति के आधार पर एक रस धर्म का निर्णय करते हैं वैसे ही विरुद्ध धर्मों का भी उसी प्रकार निर्णय ( सामंजस्य ) कर लेना चाहिए । विरुद्ध स्वभाव की है ऐसा मान लेना चाहिए । अर्थात् वह वस्तु ही ऐसे नवा प्रकरण भेदात् परोवरीयस्त्वादिवत् । ३।३।७॥ पूर्वं सूत्रोक्ता शंका निराकरणं वा विकल्पेन पूर्वोक्तात् प्रकारान्तरेण कर्त्तव्यमित्याह । न चेति, तमेवाह, प्रकरण भेदादिदि । अत्रायं भावः । श्रुति प्रामाण्याद् यावत्तदुक्त धर्मवत् ब्रह्म ेति मंतव्यम् । एवं सति यादृशोऽधिकारिणो यादृग्वेद्यं रूपं तादृशस्य तस्य ताहक् तन्निरूपयति प्रकरण भेदेन । तथा च ज्ञान प्रकरणे ज्ञानाधिकारिणो यादृग्रूपं ज्ञेयं तादृग् तस्मै निरूपयत्यदृश्यग्राह्यमित्यादिरूपा श्रुतिः । भक्ति प्रकरणेतु भक्तेर्बहुविधत्वात् यादृग्ग्यादृग्भक्तानां यादृग्यादृग् तदनुभवविषयस्तादृग्तादृग् तन्निरूपयति अथर्वणोपनिषदिति । तत्र दृष्टान्तमाह “परोबरीयस्त्वादिवदिति" अस्मिन् में लोकेत्दर्धुकं स्यादिति कालवत आराग्रावान्तरदीक्षा पूर्व मुक्ता । " तदग्रे परोवरीय सीमऽवान्तरदीक्षा मुपेयाद् यः कामयेतामुष्मिन् में लोकेऽर्द्धकं स्यादिति चतुरीग्रोऽथ त्रीनथ द्वावथैकमेषा वै परोवरीयस्यवान्तरदीक्षैति पठितम् । अस्य दीक्षा प्रकरणे पठितत्वात् दीक्षां विनोक्तरीत्या ब्रतेतु न परोवरीयस्त्वमेवं भक्ति प्रकरणीयानामथर्वणोपनिषदाद्युक्यरूपाणां न भक्तिरहितोपास्यत्वम् । ज्ञानसाधनत्वेन विष्णुस्मरणादावपि क्रियमाणे भक्तित्वं नेति । अथवा पूर्वसूत्रेण सर्वरूपेषु मिथः सर्वधर्माणामुपसंहारः प्राप्तः । पूर्वसूत्रोक्त शंका का निराकरण ही उचित है अथवा विकल्प से पूर्वोक्त कथन को प्रकारान्तर से कहना उचित है । इस पर कहते हैं नचेति इत्यादि
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy