SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ पुत्र पौत्रान् वृणीष्व" इत्यादि जो आशीर्वचन है उससे भी ब्रह्म कर्त्त त्व निश्चित होता है । "ते च निर्मिताः परलोक साधकाः" इत्यादि में तो स्पष्टतः त्रिलोक कल्पना की चर्चा कर ब्रह्म का कर्तृत्व निश्चित किया गया है । सूत्र में दो चकारों का प्रयोग कर निर्देश किया गया कि कार्य कारण आदि सभी धर्म ईश्वरीय हैं । श्रुति और उपपत्ति से स्वप्न प्रपंच की सिद्धि होती है, उसके गुण दोष के संबंध में, पूर्वोक्त देहनिर्माण संबंधी सिद्धान्त व्यर्थ ही हो जाता है। मायामात्र तु कात्स्न्य॑नानभिव्यक्त स्वरूपत्वात् ॥३॥२॥३॥ तु शब्द: पक्षं व्यावर्त्तयति । स्वप्नसृष्टिर्मायामात्र तत्र हेतु : ? कास्नेनाभिब्यक्त स्वरूपत्वात् । कृत्स्नत्वेन यस्य यादृशं स्वरूपं देशकालवस्तुसापेक्षं तथाऽभिव्यक्तिः, कात्न्र्थेनाभिब्यक्तिस्तदभावात् । अयम आशयः, श्रुतिः सृष्टिमेवाह, न तस्य सत्यत्वमपि । “यथतदात्म्यमिदं सर्वं तत् सन्यम्' इति “आत्मानं स्वयमकुरुत" "तत् सत्यम्" इत्याचक्षते । "कथमसतः .. ज्जायेत्" इत्यादि श्रुतिसहस्रभ्योऽस्य सत्यत्वं प्रतीयते । नैवं स्वप्न प्रपंचस्य श्रुतिराह । सत्य प्रयोजनाभावाच्च । स्वमात्र विहारस्तु महामायावित्वान्माययापि सिद्धपति । नापि भिन्न: प्रपंचः । जीवस्यैकत्वात् । अविद्या मन्यते इति वचनान्न तत्सुखदुःख:भोगार्थमपि सत्यत्वमंगीकर्तव्यम् । स्थानद्वय प्रतिज्ञा च विरुद्ध येत् । “जीवतो मृतांश्च पश्यति" इति जीव द्वयदर्शनम् अतो लोकद्वयप्रतिज्ञायरूपत्वान्मायया क्रीडायामन्यानुरोधाभावेनातिसुखत्वात् भगवत्कृतमावाचकत्वाच्च श्रुतेरतिरिक्त कल्पनायां प्रमाणाभावांज्योतिः शास्त्र नियमाभावाच्च मायामात्रेण स्वप्न इति न तत्कृतगुण दोष संबंधः । दीक्षितस्यान्नभोजनादि प्रायश्चित्तं तु भगवत्क्रीडायामपि प्रतिच्छायत्वात् क्रियते । तदानीं कर्तृत्वस्यारोपात् । अन्यदा कर्तृत्वस्याशास्त्रत्वान्न धर्माधर्म जनककत्वम् । देवताज्ञादिस्तु जीवब्रह्मणोविद्यमानत्वात् युक्ता। अलौकिक ज्ञाने हि प्रतिच्छायत्वात् संवाद: । क्वचिद् भगवदावेशे ईषत् संवादोऽपि । तस्मात् स्वतंत्र सत्यतायां प्रम णाभावान्मायामात्रं स्वप्न प्रपंच इति सिद्धम । तु शब्द से पूर्वपक्ष का निराकरण करते हैं । कहते हैं स्वप्न सृष्टि मायामात्र है, क्योंकि-देशकाल वस्तु सापेक्ष स्वरूप का इसमें अभाव रहता है, अर्थात् स्वप्न में ऊटपटांग ही दीखता है । जैसे कि जादूगर, लोगों को चकित करने के लिए तमाशा करता है वैसे ही ईश्वर जीवों को व्यामोहित करने के लिए मायामयी स्वप्न सृष्टि करते हैं, उसमें कुछ भी सत्यता नहीं होती। कहने का तात्पर्य है कि-श्रुति में, स्वप्न सृष्टि का उल्लेख मात्र किया गया है,
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy