SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ अश्रुतत्वादितिचेन्नेष्टादिकारिणां प्रतीतेः १३१६॥ स्थितमेतज्जीवः संपरिष्वक्तो रहतीति । तत्र विचार्यते । सर्वे जीवाः संपरिप्रवक्ता गच्छन्त्याहोस्विज्ज्ञानोपयोगिन इति विमर्शः। तत्र पंचाहुति ब्राह्मणेनाधिकारिणः श्रुताः । वेदंहि श्रुतानुसारिणी कल्पना । अतो विशेषस्या श्रुतत्वात् सर्वेषामेव पंचाहुति प्रकार इति चेन्न । इष्टादिकारिणां प्रतीतेः । इष्टादिकारिणः प्रतीयन्ते । श्रद्धापदेन देवकत त्वेन च । सोमभावसाम्याच्च । इष्टादिकारिणां धूममार्गव्युत्पादेन सोमभाव उक्तः । अत्रापि प्रथमाहुति फलं सोमभाव उच्यते । अतः श्रुति साम्यादपि इष्टादिकारिणो रहंतीति सिद्धम् । यह तो निर्णय हो गया कि प्राणों से संलग्न जीव जाता है । अब विचारते हैं कि सभी जीव जाते हैं अथवा ज्ञानोपयोगी जीवों के जाने की चची की गई है। पंचाहुतिव्राह्मण में अधिकारी की बात नहीं है, वेद की कल्पना श्रुतानुसारी ही होती है। विशेष अधिकारी की बात न होने से तो, पँचाहुति प्रकार सभी जीवों के लिए समझ में आता है । ___ इस पर सूत्रकार कहते हैं कि श्रद्धापद और देव कर्तृत्व के वर्णन से तो, इष्ट.(यज्ञ) कारी की ही प्रतीति होती है, सोमभाव साम्य की बात से भी उक्त बात की पुष्टि होती है । इष्टादि करने वालों का ही धूममार्ग में जाने पर सोमभाव बतलाया गया है । उक्त प्रकार में भी प्रथमाहुति का फल सोमभाव बतलाया गया है । इस प्रकार श्रुति साम्य से भी इष्टादि करने वालीं की गति सिद्ध होती है। भाक्तं वाऽनात्मवित्वात्तथाहि दर्शयति ।३.१७॥ किंचिद् दूषणं परिहरति । ननु यदि श्रुति साम्येन सोमभावादिष्टादिकारिणो रहतीत्युच्यते तदा सोमभावे तेषामप्यनिष्टं श्रूयते । “तद्देवानामन्नं ते देवा भक्षयन्ति" इति समान श्रुतौ 'चाप्यायवापक्षीयस्वेत्येववमेतास्तत्र भक्षयंति" इति चंद्र दृष्टान्तेन तेच भक्षयंते ततश्चदेवाः स्वान्नं पर्जन्येऽग्नौ कथं जुहुवुः ? अतः पंचाहत्यभाव इत्याशंक्य परिहरति वा शब्दः । तेषां सोमभावो गौणः भक्षणं च । प्रकृतेऽप्यांगरत्वाच्चन्द्रमसः कथमाहुतिफलंभवेत् सोमभावस्य भाक्तत्वमग्रे निरूपयिष्यामः । इदानी भक्षणस्य गौणत्वं निरूपयति। अन्नभावेहि मुख्यं भक्षणं भवति । तदन्यान्न भावो नोपपद्यते । ब्रह्मज्ञानेतु भवति, स सर्वं भवति । तद्वतत पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति" । प्रकृतेतु तन्न । अनात्म
SR No.010491
Book TitleShrimad Vallabh Vedanta
Original Sutra AuthorN/A
AuthorVallabhacharya
PublisherNimbarkacharya Pith Prayag
Publication Year1980
Total Pages734
LanguageHindi, Sanskrit
ClassificationInterfaith, Hinduism, R000, & R001
File Size57 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy