________________
जैमिनिमतम् । बुद्धिः सुखदुःखेच्छा धर्माधौं प्रयत्नसंस्कारौ। द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥ ६३ ॥ उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कमैतत्परापरे द्वे तु सामान्ये ॥ ६४ ॥ तत्र परं सत्ताऽऽख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्यो विनिर्दिशेत् ॥ ६५ ॥ य इहायुतसिद्धानामाधाराधयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः प्रोक्तः स समवायः ।। ६६ ।। प्रमाणं च द्विधाऽमीपां प्रत्यक्षं लैङ्गिक तथा । वैशेषिकमतस्यैवं संक्षेपः परिकीर्तितः ॥६७॥
जैमिनिमतम् जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः । देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् ॥ ६८॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः ॥ ६ ॥ अत एव पुरा कार्यों वेदपाठः प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी ॥ ७० ॥ नोदनालक्षणो धर्मो, नोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्वःकामोऽग्निं यजेद्यथा ॥ ७१ ॥ प्रत्यक्षमनुमानं च शब्दश्वोपमया सह । अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः ॥ ७२ ॥ तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां मतिः। आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ॥ ७३ ॥ शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् । प्रसिद्धार्थस्य साधादप्रसिद्धस्य भाजनम् ॥ ७४ ॥ दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना । क्रियते यद्धलेनासावपत्तिरुदाहृता ॥ ७५॥