________________
७४
सटीके षड्दर्शनसमुच्चये
अजीवः स समाख्यातः पुण्यं सत्कर्मपुद्गलाः ॥ ४६ ॥ पापं तद्विपरीतन्तु मिथ्यात्वाद्यास्तु हेतवः । बस्तैर्बन्धः स विज्ञेय आश्रवो जिनशासने ॥ ५० ॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्मसम्बन्धो यो द्वयोरपि ॥ ५१ ॥ वद्धस्य कर्मणः शाटो यस्तु सा 'निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥ ५२ ॥ एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥ ५३ ॥ तथा भव्यत्वपाकेन यस्यैतत्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् ॥ ५४ ॥ प्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥ ५५ ॥ अपरोक्षतयाऽर्थस्य ग्राहकं ज्ञानमीदृशम् |
परोक्षं
ग्रहणेक्षया ॥ ५६ ॥
यत्सत्तदिष्यते ।
मानगोचरः ॥ ५७ ॥
प्रत्यक्षमितरज् ज्ञेयं येनोत्पादव्ययत्रौव्ययुक्तं अनन्तधर्मकं वस्तु तेनोक्तं जैनदर्शनसंक्षेप इत्येष कथितोऽनघः । पूर्वापरविघातस्तु यत्र क्वापि न विद्यते ॥ ५८ ॥ देवताविषये भेदो नास्ति नैयायिकैः समम् । वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निदिश्यते ॥ ५९ ॥
काणादमतम् -
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ॥ ६० ॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि गुणाः पुनश्चतुर्विंशतिधा ॥ ६१ ॥ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥ ६२ ॥