________________
वैशेषिकमतम् |
शौय्यौदार्यादीनां च गुणानामेष्वेव चतुर्विंशतिगुणेष्वन्तर्भा
कत्वम्, वान्नाधिक्यम् ॥ ६१-६३ ॥
कर्मसामान्यभेदानाह
VEENGINTAINS
५५
उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कर्मैतत्परापरे द्वे तु सामान्ये ॥ ६४ ॥ पञ्चापि कर्मभेदाः स्पष्टा एव गमनग्रहणाद् भ्रमण रेचनस्यन्दनाद्यवरोधः, तु पुनः, सामान्ये द्वे द्विसङ्घये, के ते ? इत्याहपरापरे । परञ्चापरं च परापरे,
परसामान्यमपरसामान्यं
चेत्यर्थः ॥ ६४ ॥
एतयति विशेषव्यक्ति चाह
तत्र परं सत्ताssख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यंवृत्तिरन्त्यो विनिर्दिष्टः ॥ ६५ ॥ तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति वोच्यते, द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वाद्, अपर सामान्यं द्रव्यत्वादि, एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते, तथा हिद्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात्सामान्यं, गुणकर्मभ्यो व्यावृत्तत्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति ।
एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिरूपमपरं तदपेक्षया घटत्वादिकम् ।
एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेश्व विशेषः, एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम् ।
एवं पञ्चसु कर्मसु वर्त्तमानत्वात्कर्मत्वं सामान्यं द्रव्यगुणेभ्यो व्यावृत्तत्वाद्विशेषः, एवं कर्मत्वापेक्षयोत्क्षेपणत्वादिकं ज्ञेयम् ।
तत्र सत्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्त्येति चेद् ? उच्यते - न द्रव्यं सत्ता द्रव्यादन्येत्यर्थः, एकद्रव्यत्वाद्, एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववद्, यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किं तु सामान्यं विशेषलक्षणं द्रव्य