________________
सटीके षड्दर्शनसमुच्चये सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानादिति
वचनात्ततो द्रव्यात्मता स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूत्पद्यते विपद्यते चास्खलितपर्यायानुभवसद्भावात् ।
न चैवं शुक्लशङ्ख पीतादिपर्यायानुभवेन व्यभिचारः, तस्य स्खलद्रपत्वाद्, न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशोऽजहवृत्तोत्तराकारोत्पादाविनाभावी भवेद् , न च जीवादी वस्तुनि हर्षामोदासीन्यादिपर्यायपरंपराऽनुभवः स्खलद्रूपः, कस्यचिदाधकस्याभावाद् ।
ननुत्पादादयः परस्परं भिद्यन्ते न वा ? यदि भिद्यन्ते कथमेकं वस्तु व्यात्मकं ? न भिद्यन्ते चेत्तथाऽपि कथमेकं वस्तु व्यात्मकं ? तथा च यद्युत्पादादयो भिन्नाः कथमेकं व्यात्मकम् ? अथोत्पत्त्यादयोऽभिन्नाः कथमेकं त्र्यात्मकमिति चेत् ?
तदयुक्तं-कथञ्चिद्भिन्नलक्षणत्वेन तेषां कथंचिद्भेदाभ्युपगमात् , तथा हि उत्पादविनाशध्रौव्याणि स्याद्भिन्नानि भिन्नलक्षणत्वाद् रूपादिवद्, न च भिनलक्षणत्वमसिद्धम् , असत आत्मलाभः, सतः सत्त्वाविप्रयोगो, द्रव्यरूपतयाऽनुवर्त्तनं, च खलूत्पादादीनां परस्परमसङ्कीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव, न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः, तथा झुत्पादः केवलो नास्ति स्थितिविगमरहितत्वात कूर्मरोमवत् , तथा विनाशः केवलो नास्तीत्युत्पत्तिरहितत्वात्तद्वदेव, स्थितिः केवला नास्ति विनाशोत्पादशून्यत्वात् तद्वदेवेत्यन्योन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्वं प्रतिपत्तव्यम् । तथा चोक्तं
'घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥ पयोत्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे तस्माद्वस्तु त्रयात्मकम् ॥