________________
जैनमतम् । यः पुनर्बद्धस्य सृष्टबद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणभ्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसूरिभिरिति, सा पुनििवधा सकामाकामभेदेन, तु पुनर्देहादेरात्यन्तिको वियोगी मोक्ष उच्यते । स च नवविधो यथा
'संतपयवस्वणया दव्यमाणं च खित्तपसणा य । कालो य अन्तरं भागो भावो अप्पा बहुं चेव ॥ इति ।
नवप्रकारो हि करणीयः बाह्यमाणानामात्यन्तिकापुन वित्वेनाभावः शिव इत्यर्थः।
ननु सर्वथा प्राणाभावादजीवत्वप्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वान् मोक्षतत्वाभाव इति चेद् ?
न, मोक्षे हि द्रव्यप्राणानामेवाभावः भावप्राणास्तु नैष्कामिकावस्थायामपि सन्त्येव । यदुक्तम्'यस्मात्क्षायिकसम्यक्त्वं वीर्यसिद्धत्वदर्शनज्ञानैः । आत्यन्तिकैः संयुक्तो निर्द्वन्द्वेनापि च सुखेन । ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तर्हि । तस्माज्जीवत्वं हि नित्यं सर्वस्य जीवस्य ॥ इति ।
सङ्गतदेहवियोगान्मोक्ष, आदिशब्दादेहेन्द्रियधर्मविरहोऽपीति पद्यार्थः ॥५२॥ एवं नामोद्देशेन तत्त्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाह- .
एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥
एतानि पूर्वोक्तानि, तत्र जिनमते, तच्चानि यः कश्चित् स्थिराशयो दृढचित्तः सन् श्रद्धत्ते, अवैपरीत्येन मनुते, एतावता जाननप्यश्रद्दधानो मिथ्यागेव।
१. सत्पदप्ररूपणता द्रव्यप्रमाणं च क्षेत्रस्पर्शनाच । कालश्चान्तरं भागो भावोऽल्पबहुत्वं च॥