________________
सटीके षड्दर्शनसमुच्चये मिति भिन्नत्वं, लेशतश्वेत्सर्वजीवेषु न ज्ञानवत्वं तदा जीवोऽजीवत्वं प्राप्नुयात् , तथा च सिद्धान्तः
'सव्वजीवारणं पियणं अक्खरस्स,
अणन्तओ भागो निच्चुग्याडिओ। जइ सो वि आवरेज्झा
ता जीवो अजीवत्तं पाविज्झा। सुद्धा वि मेहसमुदये होइ पहा चन्दसूराणम् ॥
तथा विवृत्तिमानिति । विवृत्तिः परिणामः साऽस्यास्तीति मतुप, सुरनरनारकतिर्यवेकेन्द्रियादिपञ्चेन्द्रियपर्यन्तजातिषु विविधोत्पत्तिरूपान् परिणामाननुभवति जीव इत्यर्थः, अन्यच्च शुभाशुभं कर्म कर्ता, शुभं सातवेद्यम् , अशुभमसातवेध, शुभञ्चाशुभश्चेति द्वन्द्वः, एवंविध कर्म भोक्तव्यफलकर्तभूतं का स्वात्मसाद्विधाता3 उपार्जयितेति यावद् , न च साङ्खयवदकर्ताऽऽत्मा शुभाशुभावन्धकश्चेति तथा कर्मफलम्भोक्ता न च केवलः कर्ता, किं तु भोक्ताऽपि स्वोपार्जितपुण्यपापकर्मफलस्य वेदयिता न चान्यकृतस्यान्यो भोक्ता। तथा चागमः
जीवाणं भन्त ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खै ? गोयम ! अत्तकडे दुक्खे
नो परकडे दुस्खे नो तदुभयकडे दुक्खे ॥ इति । कतैव भोक्ता तथा चैतन्यलक्षण इति । चैतन्यं चेतनास्वभावत्वं, तदेव लक्षणं मूलगुणो यस्येति सूक्ष्मवादरभेदा एकेन्द्रियास्तथा विकलेन्द्रियास्त्रयः, संज्ञासंज्ञिभेदाश्च पञ्चेन्द्रियाः, सर्वेऽपि
१. सर्वजीवानां प्राणानाम् अक्षरस्य
अनन्तको भागो नित्योद्घाटितः। यदि सोऽण्यावियेत तदा जीवोऽजीवत्वं प्राप्नुयात् ।
शुद्धाऽपि मेघसमुदये भवति प्रभा चन्द्रसूर्याणाम् ॥ २. जीवानां भदन्त ! किमात्मकृतं दुःखं परकृतं दुःखं तदुभयकृतं दुःखम् ? गोतम ! आत्मकृतं दुःखं नो परकृतं दुःखं नो तदुभयकृतं दुःखम् ॥