________________
जैनमतम् ।
३७ व्याप्ताऽर्थक्रिया व्यापकानुपलब्धिवलाध्यापकनिवृत्तौ निवर्तमाना व्याप्यमर्थक्रियाकारित्वं निवर्तयति, अर्थक्रियाकारित्वञ्च निवर्तमानं स्वव्याप्यसत्त्वं निवर्तयतीति नैकान्तनित्यपक्षो युक्तिक्षमः । ___ एकान्तानित्यपक्षोऽपि न कक्षीकरणाहः, अनित्यो हि प्रतिक्षणविनाशी, स च न क्रमेणार्थक्रियासमर्थों देशकृतस्य कालकृतस्य च क्रमस्यैवाभावात्, क्रमो हि पौर्वापर्यं, तत्क्षणिकस्यासम्भवि, अवस्थितस्यैव हि नानादेशकालव्याप्तिर्देशक्रमः कालक्रमश्वाभिधीयते, न चैतस्मिन् विनाशिनी साऽस्ति । यदाहुः
यो यत्रैव स तत्रैव यो यदैव तदैव सः।
न देशकालयोाप्तिर्भावानामिह विद्यते ॥ न च सन्तानापेक्षया पूर्वोत्तरक्षणानां क्रमः सम्भवति, सन्तानस्यावस्तुत्वात्, वस्तुत्वेऽपि तस्य यदि क्षणिकत्वं न तर्हि क्षणेभ्यः कश्चिद्विशेषः, अथाक्षणिकत्वं तर्हि समाप्तः क्षणभङ्गवादः, नाप्यक्रमेणार्थक्रिया क्षणिके सम्भवति, स ह्येको बीजपूरादिरूपादिक्षणो युगपदनेकान् रसादिक्षणान् जनयनेकेन स्वभावेन जनयेद् नानास्वभावैवा, यधेकेन तदा तेषां रसादिक्षणानामेकत्वं स्वादैकस्वभावानन्यत्वात् ।
अथ नानास्वभावैर्जनयति किंचिद्रूपादिकमुपादानभावेन किंचिद्रसादिकं सहकारित्वेनेति, ते तर्हि स्वभावास्तस्यात्मभूता अनात्मभूता वा, अनात्मभूताश्चेत्स्वभावत्वहानिः, यद्यात्मभूतास्तहि तस्यानेकत्वमनेकस्वभावत्वात् , स्वभावानां वैकत्वं प्रसज्येत, तदव्यतिरिक्तत्वात्तेषां तस्य चैकत्वाद् ।
अथ य एवैकत्रोपादानभावः स एवान्यत्र सहकारिभाव इति न स्वभावभेद इष्यते ? तर्हि नित्यस्यैकरूपस्य क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसांकर्यं च कथमिण्यते क्षणिकवादिना ।
अथ नित्यमेकस्वरूपत्वादक्रमम् , अक्रमाच क्रमिणां नानाकायाणां कथमुत्पत्तिरिति चेद् ? अहो स्वपक्षपाती देवानाम्प्रियः, यः