________________
सटीके षड्दर्शनसमुच्चये विषयपरिच्छेदस्वभावत्वात् चिच्छत्तिसन्निधानाच्चाचेतनाऽपि बुद्धिचेतनावतीवावभासते वादमहार्णवोऽप्याहबुद्धिदर्पणसंक्रान्तमर्थविप्रतिबिम्बकम् । द्वितीयदर्पणकल्पं पुरुषे ह्यधिरोहति ॥ तदेव भोक्तृत्वमस्य न तु विकारोत्पत्तिरिति । तथा चासुरिःfafai auorat बुद्धौ भोगोऽस्य कथ्यते । प्रतिविम्वोदयः स्वच्छो यथा चन्द्रमसोऽम्भसि ॥ विन्ध्यवासी त्वेवं भोगमाचष्टे
पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् | मनः करोति सान्निध्यादुपाधेः स्फटिको यथा ॥ इति नित्यचिज्ज्ञानयुक्तः ।
बन्धमोक्षसंसाराच नित्येऽप्यात्मनि भृत्यगतयोर्जयपराजययोरिव तत्फलकोशलाभादिसम्बन्धे नस्वामिन्युपचारवदत्राप्युपचर्यन्त इत्यदोषः ॥ ४१ ॥
तत्त्वोपसंहारमाह
३२
पञ्चविंशतितत्त्वानि सांख्यस्यैवं भवन्ति च । प्रधाननरयोश्चात्र वृत्तिः पवन्धयोरिव ॥ ४२ ॥ पूर्वार्धं निगदसिद्धम्, अत्र सांख्यमते प्रधाननस्योः प्रकृतिपुरुषयोर्वृत्तिर्वर्तनं पड्वन्धयोरिव पश्चरणविकलः, अन्धच नेत्रविकलः, यथा पचन्धौ संयुक्तावेव कार्यसाधनाय प्रभवतो न पृथग्भूतौ प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृत्वम् प्रकृत्युपात्तं पुरुषो भुङ्क इत्यर्थः ॥ ४२ ॥
मोक्षप्रमाणं चाह -
प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् । मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ॥ ४३ ॥ मोक्षः किमुच्यत इत्याह- पुरुषस्यात्मन आन्तरज्ञानाद्विविधबन्ध विच्छेदात्प्रकृतिवियोगो यः स मोक्षः प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति, आन्तरज्ञानं च बन्धविच्छेदाद्भवति,