SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ लघुवृत्तिः ] शब्दार्णक्चंद्रिका । अ०२। पा० ४ । एमे ॥८३ ॥ डितां लकाराणां इकारस्य मिशिदः ॥ ९५॥ धोर्विहिता मिङः खं भवति मविषये । अपचः । अपचत् । अपचन् । शितश्च त्या गसंज्ञका भवंति । मिङ्--भूयते । तरपचेः । पचेत् । अपाक्षीः । अपाक्षीत् । अपक्ष्यः । ति । शित्-गच्छन् । यजमानः । अपक्ष्यत् । अपक्ष्यन् । शेषोऽग एव ॥ ९६ ॥ मिशियामन्यः *मिथसथतसोऽमतंततां ॥८४॥ डितां लां | शेषः अगसंज्ञक एव भवति । भविता । भविमिबादीनां अमादय आदेशाः भवंति । अपचं | तुं । भवितव्यं । अपचतं । अपचत । अपचतां । एवं सर्वत्र । लिट ॥ ९७ ॥ लिट् अगसज्ञा भवति । लेस्सीयुट ।। ८५ ॥ लिङादेशानां ले: | पेचिथ । शकिथ । सीयुड् भवति । पचय । पचेवहिं । पचेमहि ।। लिङाशिषि ॥ ९८ ॥ आशिषि लिङ अपक्षीय । पक्षीवहि । पक्षीमहि । गसंज्ञो भवति । भावे-जागरिपीष्ट । कर्मणि-पवि* ड्यासुण्मे ॥ ८६॥ लिङः ड्यासुट् षीष्ट | आशिषीति किं ? जागृयात् । जागृयातां । स्यात् मविषये । यजेयं । यजेव । यजेम | वच्याव ।। * तुह्योङतावा ॥ ९९ ॥ तुह्योराशिषि उतावच्याम । कुर्या । कुर्याव । कुर्याम । द्वा स्यात् । जीवतात् भवान् । जीवतु भवान् । जीवकिदाशिषि ॥८७॥ लिङो झ्यामुट । तात् त्वं | जीव त्वं । कुरुतात् । मृष्टात् । किद् भवति आशिषि । उच्यासं। उच्यास्त्र । लुटोऽन्यस्य डारौरस ॥ १०० ॥ लुटोउच्यास्म । इज्यास । इज्यास्व । इज्यास्म । जाग | ऽन्यसंज्ञकत्य ङारीरसो भवंति । श्रोता । श्रोतारौ । यासं । जागर्यास्व । जागर्यास्म । श्रोतारः । अध्येता । अध्येतारौ । अध्येतारः । रत्रज्झेटः ॥८८॥ लिडो झस्य इटश्च रन् | इति जैनेंद्रव्याकरणे शब्दार्णवापरनामधेये अत् इत्येताबादेशो भवतः । पचेरन् । पचेय । । शब्दार्णवचंद्रिकानाम्नि लघुवृत्ती पक्षीरन् । पक्षीय । द्वितीयोऽध्यायः समाप्त: सुटू तयोः ॥ ८९॥ लिङस्तकारथकारयोः सुट् स्यात् । पक्षीष्टाः । पक्षीयास्थां । पक्षीष्ट । पक्षीयास्तां । झेर्जुम ॥ ९० ॥ लिङा झर्जुस भवति । कुर्युः । क्रियासुः । थवित्सेः ॥ ९१ ॥ एभ्यः परस्य झर्जुम स्यात्।अबीभयुः । अददुः। अजागरुः अविदुः।अकार्पः। आतः ॥ ९२॥ आकारांतात्सेः परस्य अर्जुस स्यात् । अदुः । अधुः । अस्थुः । अगुः । नियमोऽय-आत एव स्युबंतात् झर्जुस नान्यस्मात् । अभूवन् । लङो वा ॥९३॥ आतः परस्य लङो झेर्जुस भवति वा । अयुः । अयान् । अवुः । अवान् । द्विषः ॥ ९४ ॥ द्विषः परस्य लङो शेर्जुस वा स्यात् । अद्विषुः । अद्विषन् । WEAKE "RNER TERS 4.
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy