SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ७२ mmmmmmmmmmwapmarama सनातमजैनग्रंथमालायां [जैनेंद्र* उणादयः संप्रदानाचान्यत्र ॥६४ ॥ लटो मानां णशादयो वा स्युः। वेद । विद्व। विभ। उणादयः त्याः संप्रदानापादानाचान्यत्र कारकेषु वेत्थ । विदथुः । विद । वेद । विदतुः। विदुः । भवति । करोतीति कारु: । वृश्चति तं वृक्षः । अचंति पक्षे-बेभि । विद्वः। विमः । वेसि । वित्थः । वित्थ। वेत्ति । वित्तः । विदति। तया ऋक । वृत्तं तत्र वर्म। . *लां॥६५॥ लामिति नव लकाराः। अव आहश्च ॥ ७२ ॥ ब्रुवः परस्य लटो लट् । लिट् । लुट् । लुट् । लोट् । लड्। लिङ्। मानां ते वा स्युः ब्रुवश्वाहादेशः तत्सन्निधाने आत्थ। लुङ् । लङ् । इति यदने वक्ष्यामि तदेतेषामुत्सृष्ट- आहथुः । आह । आहतुः । आहुः। पक्षे-ब्रवीषि । विशेषणानां भवतीत्यधिकृत वेदितव्य । । बूथः । ब्रवीति । व्रतः । ब्रवति । मिवस्मसासपथस्थतिप्तसझीवहिम- न थास्पदः ॥ ७३ ॥ अवः परस्य लटौ हिथासायध्विम्ताताम्बइ ।। ६६ ॥ मिबा- | मानां थस्यास्मदश्च ते न भवति तत्सनियोगादाहश्च । दयो लस्यादेशाः भवंति । पचामि । पचावः ।। अथ । ब्रवीमि । ब्रवः । ब्रमः। पचामः । पचसि । पचथः। पचथ । पंचति। पचतः। पचंति । टितां दविषये रूपांतराणि लोटो लङ्वत् ॥ ७४ ॥ लोटो लङ इव वक्ष्यति । लिटो मानां णशादींश्च । लुट-पक्ता कार्य स्यात् । पचाव । पचाम। पचत । पचंत । पचतां । डितः सखं, मिप्थस्थतसोऽतंततामिति स्मि पक्तास्वः। पक्तास्मःलट-वक्ष्यामि | वक्ष्याव:-1 वक्ष्यामः । लोटमने वक्ष्यति डितां मविषये च । च सिद्धं । लड्-अपचे । अपचावहि । अपचामहि । अप- | एरुः ॥ ७५ ॥ लोटो मानां इकारस्योर्भचथाः । अपचेयां । अपचध्वं । अपचत । अपचेतां। वति । पचतु। नमंतु चंद्रप्रमेशं । अपचंत । लिङमग्रे वक्ष्यति । लुङ्-अपक्षि । अप- ___* सेहिर्डित् ॥७६ ॥ लोटः सेर्हिर्भवति क्ष्वहि । अपक्ष्महि । अपक्थाः । अपक्षाथां । अप- | विच्च । लुनीहि । आप्नुहि । ग्ध्वं | अपक्त । अपक्षातां । अपक्षत । लद्-अपक्ष्ये । मेनिः॥ ७७ ॥ लोटो मेनिरादेशो भवति। अपक्ष्यावहि । अपक्ष्यामहि । पचानि । करवाणि । टिइंटेरेः॥६७ ।। टितां लकाराणां दस्य आमेतः ॥ ७८ ॥ लोट एकारस्य आम् टेरेत्त्वं स्यात् । पचे। पचावहे । पचामहे । लिट्-पेचे। भवति । पचेथां । पचतां । पचेतां । पचंतां । पेचिवहे । पेचिमहे | लुट्-पक्ताहे। पक्तास्वहे । पक्ता स्वो वाऽम् ॥ ७९ ॥ सकारवकाराभ्यां स्महे । लट्-पक्ष्ये । पक्ष्यावहे । पक्ष्यामहे । लोट वक्ष्यते। . परस्य लोट एकारस्य व अम् इत्येतावादेशौ भवतः । पचस्व । पचध्वं । थासः सेः॥६८॥टितो लकारस्य थासः से इत्ययमादेशो भवति । पचसे । पेचिषे । * टावस्मदः॥ ८०॥ लोटोऽस्मदः गब पक्तासे । पक्ष्यसे । भवति । करवाणि | करवाव! करवाम चिनवानि । __*लेस्तझस्यैशिरे ॥६९॥ टितो लेस्तझयोः | चिनवाव । चिनवाम। एश हरे इत्येतावादेशी भवंतः । पेचे । पेचिरे। । एत ऐ ॥८॥ लोटोऽस्मदः एकारस्य __ *मानां णशवमथाथुसरणशतुसुसः॥७०॥ऐस्वं भवति । करवै । करवावहै । करवामहै । टितो लेर्मानां णशादयो भवति । पपाच । पेचिव । तिः सखं ॥ ८२ ॥ डितां लकाराणापेचिम । पचिथ । पेचथुः । पेच । पपाच । | मस्मदः सकारस्य खं स्यात् । अपचाव । अपपेचतुः । पेचुः। चाम । पचव । पचम । अपादव । अपाक्ष्म । अपविदो लटो वा ॥ ७१ ॥ वेतेः परस्य श्याव । अपक्ष्याम ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy