________________
विषापहारस्तोत्रम् निर्दोषतां के न विभावयंतिवरण मुक्त सुगमः स्वरेण ॥२९॥ न कापि वांछा ववृते च वाक्तेकाले कचित्कोपि तथा नियोगः। न पूरयाम्यंबुधिमित्युदंशुः स्वयं हि शीतयुतिरभ्युदेति ॥३०॥ गुणा गभीराः परमाः प्रसन्ना बहुप्रकारा वहवस्तवेति । दृष्टोयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोस्ति ॥३॥ स्तुत्या परं नाभिमतं हि भक्त्या स्मृत्याप्रणत्या चततो भजामि। स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यं ॥३२॥ ततत्रिलोकीनगराधिदेवं नित्यं परं ज्योतिरनंतशाक्तं । अपु