________________
२२]
विपापहारस्तोत्रम् दृष्टमिति स्मयेन त्वं मा कदाचिद्धजमालुलोके ॥२५॥ स्वीनुरर्कस्य हविर्भुजोंभः कल्पांतवातोंबुनिर्विघातः। संसारभोगस्य वियोगभावो विपक्षपूर्वाभ्युदयास्त्वदन्ये ।। २६ ॥ अजानतस्त्वां नमतः फलं यत्तजानतोन्यं न तु देवतेति । हरिन्मणि काचधिया दधानस्तं तस्य बुद्धया वहतो न रिक्तः .॥२७॥ प्रशस्तवाचश्चतुराः कषायैर्दग्धस्य देवव्यवहारमाहुः । गतस्य दीपस्य हि नंदितत्वं दृष्टं कपालस्य च मंगलत्वं ॥२८॥ नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः ।