________________
विषापहारस्तोत्रम्
ट
विषापहारं मणिमौषधानि मंत्रं समुद्दिश्य रसायनं च । भ्राम्यंत्यहो न त्वमतिस्मरंति पर्यायनामानि तथैव तानि ॥ १४ ॥ चित्ते न किंचित्कृतवानसि त्वं देवः कृतश्चेतसि येन सर्वं । हस्ते कृतं तेन जगद्विचित्रं सुखेन जीवत्यपि चित्तवाह्यः ॥१५॥ त्रिकालतत्त्वं त्वमवैखिलोकीस्वामीति संख्यानियतेरमीषां । बोघाधिपत्यं प्रति नाभविष्यंस्तेन्येपि चेद्वयाप्स्यदमूनपीदं ॥ १६ ॥ नाकस्य पत्युः परिकर्म रम्यं नागम्यरूपस्य तवोपकारि । तस्यैव हेतुः स्वसुखस्य भानोरुद्विभ्रतच्छत्रमिवादः