________________
-
-
विपापहारस्तोत्रम् सुदग्धो भवतैव तस्मिन्नुभूलितात्मा यदि नाम-शंभुः। अशेत वृंदोपहतोऽपि विष्णुः किं गृह्यते येन भवानजागः॥१०॥ स नीरजाः स्यादपरोऽधवान्वा तद्दोषकीत्यैव नतेगुणित्वं ॥ स्वतोंबुराशमहिमान देव स्तोकापवादेन जलाशयस्य ॥११॥ कर्मस्थिति जंतुरनेकभूमि नयत्यमुं सा च परस्परस्य । त्वं नेतृभावं हि तयोर्भवाब्धौ जिनेंद्र नौनाविकयोरिवाख्यः॥१२॥ सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरंति। तैलाय बालाः सिकतासमूहं निपीडयंति स्फुटमत्वदीया॥१३॥