________________
७७
विषापहारस्तोत्रम् दाता न हर्ता दिवसं विवस्वानद्यश्व इत्यच्युतदर्शिताशः। सव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय ॥६॥ उपैति भक्त्या सुमुखःसुखानि त्वयि स्वभावाद्विमुखश्वदुःखं। सदावदातद्युतिरेकरूपस्तयोस्त्वमादर्श इवावभासि ॥७॥ अगाधताब्धेः स यतः पयोधिरोश्च तुंगा प्रकृतिः स यत्र। द्यावापृथिव्योः पृथुता तथैव व्याप त्वदीया भुवनांतराणि ॥ तवानवस्था परमार्थतत्वं त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैषीविरुद्धवृत्तोऽपि समंजसस्त्वं ॥९॥ स्मरः