SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७६] .. विषापहारस्तोत्रम् ... परेचिंत्यं युगभारमेकः स्तोतुं वहन्योगिंभिरप्यशक्यः । स्तुत्योऽद्य मेऽसौ वृषभोन भानोः किममवेशे विशति प्रदीपः ॥२॥ तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबंधं । खल्पेन बोधेनं ततोधिकार्थं वातायनेनेव निरूपयामि ॥ त्वं विश्वहश्रा सकलैरहश्यो विद्वानशेषं निखिलैरवेद्यः । वक्तुं कियान्कीहशमित्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु॥४॥ व्यापीडितं. बालमिवात्मदोषैरुल्लापता लोकमवापिपस्त्वं । हिताहितान्वेषणमांद्यभाजः सर्वस्य जंतोरसि बालवैद्यः॥५॥
SR No.010481
Book TitleSanskrit Jain Nitya Path Sangraha
Original Sutra AuthorN/A
AuthorPannalal Baklival
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year
Total Pages168
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy