________________
-
-
८०]
विपापहारस्तोत्रम् .. रेण ॥ १७॥ कोपेक्षकस्त्वं क सुखोपदेशः स चेकिमिच्छा. प्रतिकूलवादः। कासौ क वा सर्वजगस्त्रियत्वं तन्नो यथातथ्यमवेविजंते॥१८॥ तुंगात्फलं यत्तदकिंचनाच प्राप्यं समृद्धान धनेश्वरादेः। निरंभसोप्युच्चतमादिवाने कापि नियोति धुनी पयोधेः ।।१९।। त्रैलोक्यसेवानियमाय दंडं दधे यदिंद्रो विनयेन तस्य । तत्प्रातिहार्य भवतः कुतस्त्यं तत्कर्मयोगाद्यदिः वा तवास्तु ॥२०॥श्रिया परं पश्यति साधु निःस्वः श्रीमान कश्चित्कृपणं त्वदन्यः । यथा प्रकाशस्थितमंधकारस्थायी..