________________
-
एकीमावस्तोत्रम्
६.३. जननजलधेः सिद्धिकांतापतिस्त्वं त्वं लोकानां प्रभुरिति तव. रलाध्यते स्तोत्रमित्थं ॥ २०॥ वृत्तिवाचामपरसदृशीन त्वमन्येन तुल्यः स्तुत्युद्गाराः कथमिव ततस्त्वय्यमी नः क्रमते। मैवं भूवंस्तदपि भगवन्भक्तिपीयूषपुष्टास्ते भव्यानामभिमत: फला पारिजाता भवंति ॥२१॥ कोपावेशो न तव न तव क्वापि देव प्रसादो व्याप्तं चेतस्तव हि परमोपेक्षयैवानपेक्षं। आज्ञावश्यं तदपि भुवनं संनिधिर्वैरहारी क्वैवंभूतं भुवनतिलक प्राभवं त्वत्परेषु ॥२२॥ देव स्तोतुं त्रिदिवगणिकामंडली